पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटोकायुतव्यासभाष्यसमेतम् [पा. १ सू. १६ सर्वेष्वविद्यैवाभिप्लवते । यविद्यया वस्त्वाकार्यते तदेवानुशेरते क्लेशा विपर्या- सप्रत्ययकाल उपलभ्यन्ते, क्षीयमाणां चाविद्यामनु क्षीयन्त इति ॥ ४ ॥ तत्राविद्यास्वरूपमुच्यते- अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्म- ख्यातिरविद्या ॥ ५॥ अनित्ये कार्ये नित्यख्यातिः । तद्यथा-ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः, अमृता दिवौकस इति । तथाऽशुचौ परमवीभत्से काये शुचिख्यातिः, उक्तं च- स्थानाद्वीजादुपष्टम्भान्निःस्यन्दान्निधनादपि कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः ॥ । इत्यशुचौ शुचिख्यातिर्दृश्यते । नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्यमृतावयवनिर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते, नीलोत्पलपत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकमाश्वासयन्तीवेति कस्य केनाभिसंबन्धो, निवर्तत इत्यत आह–सर्व एवेति । मेदा इव मेदाः । तदविनिर्भागवर्तिन इति यावत् । पृच्छति – कस्मादिति । उत्तरमाह- सर्वेष्विति । तदेव स्फुटयति — यदिति । आकार्यते समारोप्यते । शेषं सुगमम् । प्रसुप्तास्तत्त्वलीनानां तन्ववस्थाश्च योगिनाम् । विच्छिन्नोदाररूपाश्च क्लेशाः विषयसङ्गिनाम् ॥ इति संग्रहः ॥ ४ ॥ अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या । अनि- त्यत्वोपयोगि विशेषणम् – कार्य इति । केचित्किल भूतानि नित्यत्वेनाभिमन्य- मानास्तद्रूपमभीप्सवस्तान्येवोपासते । एवं धूमादिमार्गानुपासते चन्द्रसूर्यतार- कालोकान्नित्यानभिमन्यमानास्तत्प्राप्तये । एवं दिवौकसो देवानमृतानिभिमन्य- मानास्तद्भावाय सोमं पिबन्ति । आम्नायते हि - अपाम सोमममृता अभूम (ऋ८४८३) इति । सेयमनित्येषु नित्यख्यातिरविद्या । तथाशुचौ पर- मबीभत्से काये । अर्धोक्त एव कायबीभत्सतायां वैयासिकी गाथां पठति- स्थानादिति । मातुरुदरं मूत्राद्युपहतं स्थानम् । पित्रोहितरेतसी बीजम् । अशितपीताहाररसादिभावः उपष्टम्भः, तेन शरीरं धार्यते । निःस्यन्दः प्रस्वेदः। निधनं च श्रोत्रियशरीरमप्यपवित्रयति, तत्स्पर्शे स्नानविधानात् । ननु यदि शरीरमशुचि कृतं तर्हि मृजलादिक्षालनेनेत्यत आह—आधेयशौचत्वादिति । स्वभावेनाशुचेरपि शरीरस्थ शौचमाधेयं सुगन्धितेव कामिनीनामङ्गरागादिति । अर्धोक्तं पूरयति- इत्युशुचाविति । इत्युक्तेभ्यो हेतुभ्योऽशुचौ शरीरइति । शुचि- ख्यातिमाह —नवेति । हावः शृङ्गारजा लीला। कस्य स्त्रीकायस्य परमवीभत्सस्य