पृष्ठम्:ताजिकनीलकण्ठी (महीधरकृतभाषाटीकासहिता).pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषाटीकासमेता । (२११) लग्नमें राहु अष्टम सूर्य्य हो तो द्रव्य नहीं मिले; ७ | ८ | १० । ४स्थानोंमें चंद्रमा और बृहस्पति हों तो चिंतित धन देतेहैं ॥ ११ ॥ लग्नेश्वरेद्यूनगतेविल जायेश्वरेनष्टधनस्यलाभः ॥ जायेशल धिपतीत्थशालेधूने विनष्टंधन मेतिमर्त्यः ॥ १२ ॥ लग्नेश सप्तम सप्तमेश लग्नमें हों वा लग्नेश सप्तमेशका इत्यशाल हो तो नष्ट वा विस्मृत धन प्रष्टा पावे ॥ १२ ॥ लग्नेशजायाधिपतीत्थशालेल वरंयच्छतितस्करोर्थम् ॥ सूय्यँविलग्नेस्तमितेशशांकनलभ्यतेयद्रविणंविनम् ॥ १३ ॥ लग्नेश सममेशका इत्यशाल हो तो चोर आपही धन देदेगा, जो सूर्य लग्न में चन्द्रमा सप्तम में हों तो नष्टधन न मिले ॥ १३ ॥ कर्मेशलग्नाधिपतीत्थशाले चौरः स्वमादायपुरात्पलायते ॥ चंद्रे तपेचार्ककरप्रविष्टेतलभ्यतेनटधनंसतस्करम् ॥ १४ ॥ दशमेश और लग्नेश इत्यशाली हों तो चोर धन लेकर नगरसे भागगया; चंद्रमा और सप्तमेश अस्तंगत हों तो धनसहित चोर पकड़ा जायगा ॥१४॥ अस्तेश्वरे केंद्रगते स्तिचौरस्तत्रैवन/न्यत्रपुरा द्विनिर्गतः || धर्मेशदुश्चिक्यपतीत्थशालेजायेश्वरेन्यत्रगतःसचौरः ॥ १५ ॥ सप्तनेश केंद्र में हो तो चोर तहाँही है नगरसे अन्यत्र नहीं गया, नवमेश दशमेशसे इत्यशाली सप्तमेश हों तो अन्यत्र चलागया ॥ १५ ॥ कर्मेशलग्नाधिपतीत्थशालेतलभ्यते राजकुलाच चौर्य्यम् ॥ त्रिधर्मपद्यनपतीत्थशालेत्वन्यत्रदेशाद्रमनेतदाप्तिः ॥ १६ ॥ दशनेश लग्नेशका इत्यशाल हो वो राजकुलसे चोर पकडा जावे; तृतीय नवमके स्वामी सप्तमेशसे इत्थशाली हों तो और देशमें पकडा जावेगा ॥१६॥ शुभेत्थशालेहिमगौविलश्लेखस्थेथवानष्टधनस्यलाभः ॥ सुत्रेहदृष्ट्या रविणाशुभेनदृष्टेविलग्नेहिमगौचलाभः ॥ १७॥ चंद्रमा शुभग्रहसे इत्यशाली लग्न वा दशम में हो तो नष्टधन मिले; जो लग्न- गत चंद्रमाको सूर्य्य तथा शुभग्रह मित्र दृष्टि से देखें तौभी वही फलकहना १७॥ 1