पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृदवसिष्ठसिदान्तः । शृद्धव च्छुक्ल योर्मध्ये हिरण्याख्यं समीरितम् । वर्षं सुरम्यकाख्यं च मध्ये यच्छुक्लनोलयोः ॥ ७० ॥ माल्यवन्त्रील निषधगन्धमादनमूभृताम् । मध्ये यदत्र विज्ञेयं नामा वर्षमिलादृतम् ॥ ७१ ॥ तत्र देवा: सगन्धर्वाः सन्ति खर्णमयी मही । तन्मध्ये गिरिराजोऽयं पद्मस्य कर्णिकाकृतिः ॥ ७२.॥ • नामा सुमेरुर्विख्यातो नानारत्न विभूषितः । दिन हेममयो भव्यः स तु सिसुरालयः ॥ ७३ ॥ अथास्य विष्कम्मनगाः सुगन्धो मन्दराचलः । विपुलाख्यः सुपार्वञ्च चत्वारस्तेषु भूरुहाः ॥ ७४ उत्पन्नाः क्रमशो जम्बूकदम्बवटपिप्यलाः । माजम्बूनदी जाता जम्बूफलगलसात् ॥ ७५ ॥ तयुक्ता म्हदभूत् वर्ष तसं चामताधिकम् | पिवन्ति सुरसिदोघा अहते च पराङ्मुखाः ॥ ७॥ नन्दनाख्यं चित्ररथं वृतिसंज्ञं वनं तथा । वैधाजमिति तत्र स्युश्चत्वारि क्रमशो दिन ॥ ७७ ॥ मानसं च सरस्तवाकया थंच महावदम् | शुभवारीति चत्वारि सरांसि क्रमता द्विज ॥ १८ ॥ ६७ सद्गनकाञ्चनमये सुमेरोः शिखरत्रये । ब्रह्मविष्णुशिव स्थानान्यधस्तेभ्यो दिशाधिपाः ॥ ७९ ॥