पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ ज्योतिपसिद्धान्तसंप्रदे भूहत्तपादै १२६५ रक्षांशा वामं स्युर्योजनानि च ॥ ६१ ॥ जम्बूद्दीपो सुवोऽर्धं य- दुदस्यं लवणार्णवात् । अर्धेऽन्यस्मिन् याव्यभागे दीपा. स्युः भाकपूर्वका: ॥ ६२ || शाकं च शालालं कौणं क्रौचं गोमेदकं क्रमात् । पुष्करं चेति विजेयं द्वयोर्मध्ये समुद्रयोः ॥ ६३ ॥ सौम्यभागे हिजश्रेष्ठ लडातो हिमपर्वतः । हेमकूटगिरिस्तस्मात् ततो निषघपर्वतः ॥ ६४ ॥ यमकोर्टरुदग्यो माल्यवानचलो दिन । गन्धमाझ्ननामागः सौम्यो रोमकपत्तनात् ॥ ६५ ॥ सिद्धपत्तनतश्चैव श्टगवान् पर्वतस्ततः । शुक्लाचलस्ततो नीलपर्वतश्चोत्तरे स्थितः ॥ ६६ ॥ लङ्का हिमागार्मध्ये वर्षे भारतसंज्ञकम् । हिमागहेमकूटान्त: किन्नरं वर्धमोरितम् ॥ ६७ ॥ इरिवर्षं डिजथेष्ठ हेमकूटनिपाघयोः । मायद्यमको व्योश्च वर्षं भद्रतुरङ्गमम् ॥ ८॥ केतुमालाभिधं रोमगन्धमादनयेाईिन । सिदद्वषते [मध्ये करुव महाम