पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ष्योतिपविडान्ततंग् प्राग्यायिखेधऽभ्यधिक्ञा व्यतोकि भावी च वक्रयुचरेऽधिकरेत्‌.1 तत्सेययास्तरलि्धिकाच्च खस्यष्टभुक्तयाऽभिद्ता विभक्ताः 1 ७ ॥ गत्यन्तरेयैव तथेास्येक- . माग स्थयेचेदय भिन्नगल्ये;ः 1 तद्भुक्तियेगेन कलादि लब्धे दनो्यं गते भाविनि देयमच ॥ ८॥ तयेर्शक्रगयेर्देयं गते शोध्यं च भाविनि एषस्िन्‌ वक्रगे ओेप्यं देयं मार्गिणि भाविनि॥॥ संयेगेऽय गते न्ध्यं मार्गगे वक्रगे घमम्‌ । राण्व्॑सादिसमौ खेटौ भवेतामिति संस्रौ ॥ १० ॥ ग्रष्टान्तर्कलास्तास्तु दहता सुक्चयन्तरेण वा । भुक्तियागेन तल्लं दिनादिकफलं भवेत्‌ ॥ ११॥ सघच्छयाद्रलाग्यत्ताः च्ेपलिताच्च भास्करः । ॥ स्तम्भं तेन्‌ शता नाडो खनत विभाजिता ॥ १९ श्व दिनार्यन लब्धं यत्‌ तदघनफलं भवेत्‌ | ष्णं सौम्य पिक्तपे पद्यात्‌ प्राक्खितदषरे ॥ १९ ॥ याभ्यमारो विलेाभेन एवमाचनसंस्कृतिः | रएानिप्रययुतात्‌ सेटाव्‌ क्रान्तेभीगाः श्रसशताः ॥ १४॥