पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृद्धवसिष्टसिद्धान्तः । पुनरप्येवं तावद्यावत् सर्व स्थिरं भवति । वायु ४८ हता हक्क्षेपा त्रिभजीवाप्ता नतिर्भवति ॥१३॥ सा विजेया मध्यज्या दिग्बगतो यमोत्तरे च दिशौ । तत्संस्कृतेन्दुवाणः स्पष्टः स्यादित विशेष एषोऽपि ॥१४॥ चन्द्रग्रहवन्माने छाद्यच्छादकयोस्ततस्तमन्त्रे | स्थितिमधिं तस्माद् वलनग्रासाहुलानि साध्यानि ॥ १५ ॥ स्थित्यर्षहौनयुक्तात् पर्वान्ताल्लम्बसंस्कृतान्मध्ये | उक्तवदिह लम्बनके स्पर्श विभुक्त्युगवेऽसकृत् सिद्धे ॥ १६ ॥ प्राकूकपाले यदा भानोः स्पर्गमध्य विमुक्तयः । मध्यलम्बनतः स्पर्शलम्वनं त्वधिकं भवेत् ॥ १७ ॥ मोचलम्बनकं हीनं तदा तत्स्पर्शमध्ययोः ।। मध्यमोचकयोश्चैव विश्लेषस्तेन संयुते ॥ १८ ॥ समोचस्थितिदले साध्ये ते मध्यतोऽय वा । स्पर्श होनं तदा मौचमधिकं विवरैस्तु वै ॥ १८ ॥ स्पर्शर्मोचस्थितिदले हीनं माध्यं स्फुटे तथा । पश्चात् कपाले रवे: स्पर्शमध्यविमुक्तयः ॥ १० ॥ ·