पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यौतिपसिद्वान्तसंग्रडे तत्रावनतिनाशः स्यात् सा नतिर्लम्वनाद्भवेत् ॥ ४ ॥ लम्बन हि यथार्केन्दोः पूर्वीपरवशाद्भवेत् । तहच्म्यहं महाभाग देशकालवशान्नतिः ॥ ५ ॥ पर्वान्तकाललग्नं तद्भुजजीवा परापमज्या ४०५नी । लम्बज्यया विभक्ता सोदयजीवा भवेदन ॥ ६ ॥ भर्वान्तमध्यलग्नात् क्रान्तिलवाच भयोगविवरं वा । तहिक्साम्यासाम्ये नतांशकच्या हि मध्यज्या ॥ ७ ॥ मध्यज्यया विनिहतोदयजीवाता त्रिभज्यया वर्गः । मध्यज्याया वर्गस्तद्युतिमूलं स हकूक्षेपः ॥ ८ ॥ तत्त्रिज्याकति १००००० i-१०००००० विवरा- न्मूलं शङ्क: स हग्गति प्रोक्तः । नतभुजकोटिज्ये वा ३८ . स्पष्टे दृक्क्षेपट्टम्गती भवतः ॥ ६ ॥ पूर्णाभ्रामखतत्वा२५०००० हग्गतिभक्ताच तत्फलं हार | पर्वान्तमध्यलग्ना- कयोर्वियोगज्यका कार्या ॥ १० ॥ सा जीवा हरभक्ताऽन्तरलम्बनकं शशाङ्कभास्करयोः । तन्नाडिकादिकं स्यात् पूर्वापरयोच हक्सूत्रात् ॥ ११ ॥ पूर्वापरस्थितेनं युक्तं च तेन मर्यान्तः । पुनरपि तत्पवन्ताल्लम्बन घटिका व संसाध्या ॥ १२ ॥