पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धवसिष्ठसिद्धान्तः । २१ दिक्साधनमथ वच्चे ज्योतिश्चक्रं यदाचितं यस्मात् । तदनु च देशविभागं कालविरणं च मन्त्रणि ॥ १ ॥ समभूतले सुहत्ते शङ्गोछाया विशति यन्त्र पूर्वाह्णे | यत्र च यात्यपरा रेखा तत्रापरा पूर्वा ॥ ५ ॥ पूर्वापराङ्क केन्द्रात् तिमिना रेखा यमोत्तरा मध्यात् । तिमिभिर्विदिशः साध्या याम्योदग्वा ध्रुवे वेघात् ॥ ३॥ मध्यन्दिनगे तरणौ शङ्को छाया यमीत्तरा साक्षात् । तन्मत्स्यतोऽपि पूर्वापरा च दिग्वाऽथ संसाध्या ॥ ४ ॥ सममण्डलोपगे वा प्रागपराभा रवौ भवति साक्षा तहत्कोणगतेने कोण दिशौ स्तस्ततः प्राचौ ॥ ५ ॥ भुजकोटिकभेदादिह गोले स्यात् सहस्रधा त्र्यम् । जहां तद्बुद्धिमता गणित विधानप्रधानेन ॥ ६ ॥ छायाऽसौ भुजरूपा शङ्कुरसौ द्वादशाद्गुलप्रमितः । कोटिखरूपकः स्याछडु विभागाश्रितः कः ॥ ७ ॥ भाशहुमानाङ्गुलवर्गयोगा- न्मूलं श्रुतिः स्याविषुव हिनार्धे । होः श्रुतेर्वर्गवियोगमुलं प्रभा भवेदिष्ट दिनेष्टकाले ॥ ८ ॥ मलप्रभाशङ्कहते त्रिभज्ये · भक्तोजकः पललम्बजीबे |