पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२. ज्योतिपसिद्धान्तसंग्र ऋाज्य विपुत्रत्मभाविनिहता कुज्याऽक १२भक्ता तथा । त्रिज्या१००० संगुपिता हता दिनदलव्यासेन तत्कार्मुक प्राणा: षष्टितादिनासुचर- गो - ५४०० वर्णक्रमाहोलयोः ॥ ४१ ॥ तद् द्विघ्नं दिनमानं वामं रात्रिर्नवाहतप्राणात् । खरसगुण ३६० हृतविकला 7 उदये खर्गा ग्रहेऽस्तगे वामम् ॥ १२ ॥ अर्कोनेन्टुकलाभ्यो नखाद्रि-७२०लब्धा तिथि: खरसरामै ३६ | करणं रूपविधीनं ववादिपष्टिनशेषतो नाडयः ॥ ४३ ।। त्यन्तरेण भक्ता इन्दुकला. सेन्दुभानुलिप्ताभ्यः । सखगजलव्धभयोगा गतियोगहतास्तयोर्नाडध' ॥ ४४ | ● इति श्रीमर्पिवृवसिष्ठमयीते गणित स्कन्धे विश्वमकाणे स्पष्टाधिकारो द्वितीय ॥ २ ॥