पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धवसिष्टसिद्धान्तः । - रविमानकलाः पच्या गुणिता भुक्तिभाजिताः । तदर्धनाड्यः संक्रान्तेर्वाक् पुण्यं तथाऽपरे ॥ ६७ ॥ चल संस्कृततिग्मांगो: संक्रमो यः स संक्रमः । अजागलस्तनमित्र राशिसंक्रान्तिरुच्यते ॥ ६८ ॥ पुण्यहां राशिसंक्रान्ति केचिदाजर्मनौपिणः | एतन्मम मतं न स्यान्न स्टशेत् क्रान्तिकचया ॥ ६ ॥ इति श्रीब्रह्मर्थिवृद्धवसिष्ठप्रपीते गणितस्कन्धे विश्वप्रकाशे मध्यमाधिकारः प्रथमः ॥ . बामदेव उवाच ॥ भगवम्मृदुचलपाताः किंरूपाः किं प्रयोजनं तेषाम् । हकूतुल्यता तु याताः कथमिह खचरा भवन्ति संस्पष्टाः ॥ १ ॥ ● वसिष्ठब्रह्मर्षिरुवाच । अदृश्यरूपाः किल कालमूर्त्तयो भचारिणो मन्दचलोञ्चराइवः । तवातनवाः खचराः खट्ङ्मुिखं कर्षन्ति ते प्रागपरं यमोत्तरम् ॥ २ ॥ खचरात् प्राक्पश्चार्धे ÷ वर्षति खचरं मृदुचल: प्राच्याम् ।