पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.१२ ज्यौतिपसिद्धान्तसंग्रहे पठच पठ्य पुनः पुनश्च ॥ ६० || चैत्रादिमासेन यथाक्र में य मेषादयों द्वादशराशय: स्थ: । शून्याधिमासेषु समागतेपु चलन्ति तेभ्यो नियतं विनाऽपि ॥ ६१ ॥ सर्वेषु मासेष्वधिमासक: स्यात् तुलादिषट् केऽपि च शून्यमासः | संसर्पकः पूर्वभवोऽधिमास: पश्चात्रोऽहस्यत्तिनामधेयः ॥ ६२ ॥ पद्वयं संक्रमयोर्यदि स्यात् पर्वान्तरे संक्रमण दयं च | संसर्पकांहस्सतिनामधेयौ मध्यार्क गत्या त्वधिमास उतः ॥ ६३ ॥. यस्मिन् दर्शव्यान्ता दर्षागेकापरामर दर्शम् । उल्लङ्य भवति भानो: संक्रान्तिः सोऽघिमासः स्यात् ॥ ६४ ॥ द्वात्रिंग हिर्गमसैनैिः पोडशभितघा | घटिकानां च चतुष्केण निपतत्यधिमासकः ॥ ६५ । पाद्यन्तदर्शयोर्मध्ये यस्मिन् मासेऽथ वा यदि । संक्रान्तिद्वितयं सात तु चयमासः स उच्यते ॥.६६ $