पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यौतिपसिद्धान्तसंग्रदे शोघ्रकर्मण्यर्धीकृतम् । एवं स्फुटग्रहों भवति । तस्मात् पुनरपि केन्द्रं कृत्वा मध्यमेव ग्रहं भूयोभूयः संस्कुर्यात् यावद विशेषः स्फुटग्र हो भवति । दुध- सितपातौ विपरीतेन मन्दफलेन रफुटो कार्यो । भौमजीवसौराणां शोघ्रांन्त्य फलेनानुखोमेन | अतीत- वर्त्तमानस्फुटग्रहान्तरं स्फुटभुति: । र्याफलं स्फुट- भुक्तिहतं भवनकलाभिर्लव्धं कर्म केन्द्रवशेन ग्रहे धन योज्यम् । अन्त्य शीघ्रकर्मा विशेष केन्द्रस्य वक्रा- दिकेन्द्रस्य चान्तरस्फुटभुक्तिशीघ्रभुक्त्यन्तरेण विभ जेत् । लब्बो वक्रादेर्दिनादि कालो ध्रुवककेन्द्रे थिके एप्य : शीघ्रकेन्द्रऽधिकेऽतौतः । 2 इति विष्णुधर्मोत्तरे ज्योति शास्त्रे ग्राहातिसाधनाध्याय । लिप्तोकृतमष्टभिः स्फुट ग्रह ग्रहेष भुक्तानि शतैर्भजल्लव्ध शेपं अश्विन्या दिनक्षत्राणि । स्फुटभुक्त्या विभजेल्लब्ध दिनादिकालो मात् । अवशिष्ट मष्टशतेभ्य: संशोघ्यावशेषात् प्राग्व- नचत्रप्रवे. कालो नक्षत्रस्थिते राशौ भुक्तांशादभुक्ताभावा स्फुट- भुक्त्या विभजेल्लब्धं दिनादिः संक्रान्तर्गतैय्यः काल । अथ योजनकर्णाधं ग्रहममाणविष्कम्भयोजनानि व्यासार्धहतानि १८ H विभनेल्लग्धं म्फुट ग्रहममाण व्यासकला: 1 स्फुटार्ककर्याधं यो- I स्फुटयोजनकर्णार्धन स्फुटयोजनकर्धन