पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पितामहसिद्धान्तः । बुधशकयोरको मध्यमः स्वयं शीघ्र । शीघ्रो मन्दोनः । भौमशीघ्र केन्द्रपद- ग्रहोन: केन्द्रग्रहश्च भुक्तामुक्तयोरल्पय J जीवां चतुर्भिः शतैर्गुणितां दाढय्या जीवया विभनेत् लब्धेन केन्द्र मकरा- दिगे भौममन्दं युतं कार्य कर्कटादिगे चोन- मिति । शुक्रमन्दकेन्द्रज्या सार्वराशिज्या हुता लञ्चेन तन्मन्दपरिधिरुनः स्पष्टो भवति ॥ तस्यैव शीघ्र केन्द्रज्यां व्यासार्धपञ्चदशांशेन विभजेल्ल- ब्धेन युतः शुक्रकेन्द्र परिधिः स्पष्टो भवति । मन्दकेन्द्रात् जोवा भुजज्या | त्रिराशिरहितात् को- टिज्या | कोटिभुनन्चे खमन्द परिधिहते खरसा- ग्निभिर्विभनेत् लव्धे भुजकोटिंफले । मकरा. दिकेन्द्रे कोटिफलं व्यासार्धे दद्यात् कुलीरादिकेन्द्र शोधयेत् कोटिर्भवति । भुजो भुजफलम् । कोटि- भुजवर्गयोगमूलं कर्णः । व्यासार्धइतां भुजज्यां स्फुटकन विभनेत् लव्यस्य चापं फलकलाः । मेयाटिकेन्द्र ग्रहे शोष्यास्तुलादिकेन्द्रे देयाः । भौमस्य प्रथमे मन्दकर्मप्यर्षोलताः । एवं मन्दस्फुटं यह गोश्रोबादपास्य केन्द्र कृत्वा एतदेव' शीघ्रपरि विना कर्म कुर्यात् । तरफलं मन्दस्फुटे महे मेषादिकेन्द्रे- धनं तुलादौ ऋणं भौमस्य प्रथमें