पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जेम ण सहई कणअतुला तिलतुलेिॐ अद्ध अद्वेण । तेम ण सहई सवणतुला अवृच्छन्दै छन्दभङ्गेण ॥ १ ॥ अबुह बुहार्ण मज्झे कव्वं जो पढइ लक्खणविहूणम् । भूअगालगाखगाहं सीसं खुडिओ ण जाणेइ ॥ २ ॥ इति । यथा न सहते कनकतुला तिलतुलितमद्धौद्धेन । तथा न सहते श्रवणजुला अपच्छ ब्दस्कं छन्दोभङ्गेन ॥ १ ॥ अबुधो बुधानां मध्ये काव्यं यः पठति लक्षणविहीनम् । भुजाग्रलझखङ्गेन शीर्ष खण्डितं न जानाति ॥ २ ॥ इति हि तदर्थः । तदिदमपुच्छन्दस्कं लक्षणविहीनं मा प्रयुङ्क्ष्महील्यारम्भणीयं इतेि छन्दोवेदसार्थकताबादः ।