पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ अध्यायः ] ! • । • |- ऽ • न्पण गणः |- ! • 1- रगणः खरुचि-रचित-संज्ञया तद्विशे-धैरशे 1 • 1 • । । • ऽ । • ! • ऽ• 1 • ऽ ऽ • • ऽ- रगणः ऽ • । • ऽ- 1- षेः पुनः काव्यम-न्येऽपि कु-र्वन्तु वा-गीश्वरा ऽ-- ऽ- ऽ- 1• ऽ- २ण s • । • ऽ • । • ऽ ऽ-1-ऽ भवति यदि स-मानसंख्याक्षरेर्यत्र --पा ऽ- ऽऽ • । • ऽ- S • ।• ऽ-ऽ• । • ऽ • । • ऽ अत्रानुक्तं गार्था ।। ८ । १ ।। s ऽ• । • ऽ- ऽ • ! • ऽ २गण ऽ • । • ऽ दव्यव-स्था ततो दण्डकः पूज्यते-ऽसौ जनैः ॥ अत्र पादान्ते यतिः । इति श्रीभट्टहलायुधविरचितायां पिङ्गलछन्दोवृत्तौ सप्तमोऽध्यायः । १७९ १. अत्र ग्रन्थे उक्तच्छन्दोभ्यो यदन्यद्विषमाक्षरपादं पादैरसमं वा छन्दस्तद्भाथा ख्यम् । तथा प्रागुक्तषु समानाक्षरपादेष्वपि विशिष्य यस्याभिधानं नोक्तम्, तद्राथा । तदेतदर्थद्वयं सूत्रावृत्त्या लभ्यमिति केचित् । तत्र समच्छन्दसामुक्थादिसंज्ञाभिरुक्तवे - नानुक्तत्वाभावातू न गाथात्वम्, अन्यथा उक्थादिसंज्ञानामनवकाश इत्यपरे । अत एव वृत्तचन्द्रिकायाम्—‘गाथोक्ता चरणैः षङ्गिस्तथैव चरणैस्त्रिभिः।' इत्यु क्तम् । रत्नाकरेऽपि-विषमाक्षरपादं वा पादैरसमं दशधर्मवत् । यच्छन्दो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम् ॥' इति । अत्र सेतुः-विषमेति-क्रममेदात् सङ्कयाभेदाश्च विषमाणि अक्षराणि लघुगुरवो येषु ते विषमाक्षराः । ते पादा यस्मिंस्तथोक्तम् । वा अथवा, चतुःसङ्खयाकपादैः श्रीप्रभृतिभिर्विसदृशम्-पञ्चादिसङ्कयपादमित्यर्थः । तदेवाह यच्छन्दः प्राङ्नोक्तं तस्य गाथेति नामेत्यर्थः । यत्तु-पदचतुरूध्र्वादीनां गाथात्वं निवार यितुमाहे-ति, तचिन्त्यम्, पादैरसममित्यनेनैव तेषां गाथात्वस्य निरस्तत्वात् ।•-विष माक्षरपादे त्वियमेव कारिकोदाहरणम्; क्रमेणाष्ट-दश-सप्त-नवाक्षरपादघटितत्वात् ।