पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५७८ इतश्चण्डवृष्टिप्रयातादूर्व दण्डकप्रस्तारः प्रचित इति संज्ञां लभते । पूर्वमेकैकाक्षरक्रमेण छन्दसां वृद्धिरुत्क्ता । इदानीं तु रेफोपलक्षिताक्षरत्रयेण वृद्धिः । तोदाहरणम् -- प्रथम-कथित-दण्डक-श्चण्डवृ-ष्टिप्रपा ऽ • । • ऽ- नगणः । • ! • - नगण काव्यमाला । ऽ • ? • ऽ • । • 1- ताभिधा-नो मुनेः पिङ्गला-चार्यना-स्रो मतः ऽऽ • ऽ • । • |- ऽ- ऽ- ऽऽ • । • ऽ- ऽ • । • ऽ- ऽ • । • ऽ- ऽ० - ऽ- ऽ • । • ऽ- ऽ • । • ऽ प्रचित-इति त-तः परं दण्डका-नामियं ऽऽ • । • ऽ ऽ • । • ऽ- ऽ • । • ऽ जातिरे-कैकरे-फाभिवृ-द्या यथे-टं भवेत् । इत ऊध्र्वमष्टाविंशत्यक्षरादिपादान्यपि वृत्तानि कैश्चिदभ्युपगतानि । यथा वृत्तच न्द्रिकायाम् मनोजशेखरच्छन्दः (२८)- जरौ जरौ जरौ जरौ जगौ क्रमेण चेद्यदा । तदा भुजङ्गनायको मनोजशेखरं जगौ ॥’ अशोकपुष्पभञ्जरी (२८) -- रजौ रजौ रजौ रजौ रलौ क्रमेण चेद्यदा । अशोकपुष्पमञ्जरी समीरिता फणीनैः ।।' शाळूरच्छन्दः (२९)- ‘तगणात्परतो यत्र नगणाष्टकमुज्ज्वलम् । ततो लगौ भुजङ्गेन प्रोक्तं शालूरमद्भतम् ॥ घनाक्षरीच्छन्दः (३१)- ‘विचारचर्चा गलयोर्गणानां न यत्र भूपैस्तिथिभिर्यतिर्गुरुः । अन्ते धरापावकवर्णपादा समीरितासौ फणिना घनाक्षरी ।।' रूपघनाक्षरीच्छन्दः (३२)- भूपैर्भूपैर्विरामः स्याद्रणभेदगलोज्झितै ज्ञेयान्ते लघुना युक्ता रूपपूर्वा घनाक्षरी ॥' इत्यादीनि । एतेषामत्र दण्डकगाथादिष्वन्तर्भाव ऊह्य इति ।