पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ अध्यायः ] भगणा तन्वी भूतौ न्सैौ भैौ न्याविन्द्रियखरमासः ॥ ७ ॥ २९ ॥ यस्य पादे भगणतगणौ, (ऽ॥. ऽऽ।) नगणसगणौ, (॥. ॥ऽ) भगणौ (s॥ ऽ॥) नगणयगणौ (॥. ।ऽऽ) च, तदृत्तं ‘तैन्वी’ नाम । पञ्चसु, सप्तसु, द्वादशसु च यति: । तत्रोदाहरणम् ऽ • • ॥- तगणः भगणः ऽऽ • ऽ ऽ • । • |- • तगणः ऽ• ऽ • - S • ऽ ॥- नगणः - - १- नगणः 1- छन्दःशास्त्रम् । • 1• 1- समणः चन्द्रमु—खी सु(५)न्द-रघन-जघना(७)कुन्दस-मानशि-खरद-शनाग्रा (१२) भगणः तगणः १० । • ऽ निष्कल-वीणा(५)श्रु-तिसुख-वचना(७)त्रस्तकु-रङ्गत-रलन-यनान्ता (१२) : सगणः 1• ।• !- 1 • । • ऽ भगणः ऽ • । • - - 1• ऽ भगणः ऽ- । • |- भगणः ऽ • ।। 1- ऽ • भण भगणः • |- ऽ • । • |- नगणः 1 - 1- 1- भूगण ऽ • नगणः निर्मुख-पीनो(५)न्न-तकुच-कलशा(७)मत्तग-जेन्द्रल-लितग-मना च (१२) ! • नगण

  • 1• !-

!- यगणः - 1• ऽ • ऽ यग५[ः

  • s • ऽ

न्ग्ण १७१ - {• 1- |- s • ऽ निर्भर-लीला(५)नि-धुवन-विधये(७)मुञ्जन-रेन्द्र! भ-वतु त-व तन्वी(१२)॥ क्रौञ्चपदा भूमौ सुभौ नौ नौ ग भूतेन्द्रियवस्वृषयः ॥ ७ ॥ ३० ॥ यस्य पादे भगणमगणौ, (ऽt. ऽऽऽ) सगणभगणौ, ( ॥ऽ. ऽ।) नगणाश्चत्वारो ॥. ॥. ॥. ।।) गकार (ऽ) श्र तद्वत्तं ‘क्रौञ्चपदा' नाम । पञ्चभिः, पञ्चभिः, अ टभिः, सप्तभिश्च यतिः । तत्रोदाहरणम् १. द्विरादित्या’ इति वैदिकपाठः । ‘द्विरादित्या’ इत्यपहायेन्द्रियखरभासा इति प्रतीच्या पठन्ति, अमिपुराणे च तथोपवृंहणं दृश्यते ।-व्यङ्कटाचलसूरिः । २. उक्तचतुर्विशल्यक्षर प्रस्तारस्य (४१५५३६७) तमो मेदः ‘तन्वी’ इति नान्ना प्रसिद्धः । ३. अत्रापि प्रस्तारगल्या पञ्चविंशत्यक्षरस्य कोटित्रयम्, पञ्चत्रिंशलक्षाणि, चतुःपञ्चाशत्सहस्राणि द्वात्रिं शदुत्तराणि चतुःशतानि च (३३५५४४३२) भेदाः । तेषु ग्रन्थान्तरेऽधिकम् यथा कलकण्ठच्छन्दः (२५॥१५५००९६०) - ‘कलकण्ठाख्यं सजनजभनरनगाश्चाहिभोगिनिधिभिन्ना ।' मं० म० ४. उक्तपञ्चविंशत्यक्षरप्रस्तारस्य (१६८७४४४७) तमो भेदः ‘क्रौञ्चपदा' इति नान्ना प्रसिद्धः ।