पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० मगणः ऽ ऽ • ऽ- हृदं म-चं पीत्वा नारी(८)स्ख-लितग-तिरति-शयर-सेिकह्न-द-या (१५) नगणः मगणः ऽ • ऽ • ऽ- ऽऽ ऽ तगणः मगणः ऽ• ऽ• ऽ--ऽ • ऽ • ऽ- ऽ ऽ- ऽ• ऽ-ऽ- तगणः तगणः ऽ• ऽ ऽ• ऽ • • • 1- 1- नगणः 1- नगणः 1• • । • 1- मत्ताक्री-डा लोलै-रजै(८)-दमखि-लविट-जनम-नसि कु-रु-ते (१५) । नगणः नगणः नगणः • 1- नगणः 1• । • 1- 1• । • 1- नगणः नमणः 1• ॥• ॥- । • नगणः 1• । • ।- -। • ॥ • 1- क्गणः ल• गु० । • |- नमणः ॥ • । • 1• वीतत्री-डाश्धीला-लापैः(८)श्र-वणसु-खसुभ-ग सुल-लितव-च-ना (१५) मगणः मगणः तगणः नगणः नगणः नगणः नगणः ल० गु० • । • 1- ॥- नगणः ल० गु० • ॥- स्ल० - 1• 1• !- 1- गु० ऽ - ऽ नृत्यैर्गी-तैर्भूवि-क्षेपैः(८)क-लमणि-त विवि-धविह-गकुल-रु-तैः (१५) ॥ (संतौ ) १. अत्रापि प्रस्तारे चतुर्विंशत्यक्षरस्यैका कोटिः सप्तषष्टिलक्षाणि सप्तसप्ततिसहस्राणि होडशोत्तरं शतद्वयं च (१६७७७२१६) भेदाः । तेषु ग्रन्थान्तरे केचिदृश्यन्ते । यथ खैरेिणीक्रीडनवृत्तम् (२४॥४७९३४९१)- 'खैरेिणीक्रीडनं प्रोक्तमष्टभी रगणैर्युतम् ।’-मं० म० । दुर्मिलाच्छन्दः (२४॥७१९०२६६)- दुमेिलाइ पआसहु वण्ण विसेसहु दीस फर्णेिदह चारुगणा भणु मत्त बतीसह जाणिआ सेसह अट्टहेि ठाम ठई सगणा । गण अण्ण ण किज्जइ किति मुणिजइ लग्गइ दोस अणेअ जही कहि तिण्णि विरामहेि पाअह ता दइ अट्ट चउद्दह मत्त सही ॥’ (प्रा० पि० सू० २॥२७७)

  • द्वमिला’ इत्याख्यान्तरं चन्द्रिकायामस्याः, ‘घोटक'मिति मणिकोशे ।

वेश्याप्रीतिवृत्तम् (२४॥८४५१८५७) – “वेश्याप्रीतिर्मभयमनभनसयुक्ता हि फणिगजैश्छिन्ना ।’-मं० म० । किरीटच्छन्दः (२४॥१४३८०४७१)- ठावहु आइहि सकगणा तह सल विसज्जहु वे वि तहापर णेउर सद्दजुअं तह णेउरए परिबारह सकगणा कर । काहलजुग्गल अंत करिजसु एपरि चौविस वण्ण पआसहु बतिस मत्त पअप्पअ लेखउ अट्ट अआर किरीट विसेसहु ।’ (प्रा० पि० सू० २॥२७९)