पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ अध्यायः ] छन्दःशास्त्रम् । मेघविस्फूर्जिताच्छन्दः (१९॥७५७१३)- ‘रसत्वैश्वैश्मौ न्सौ रगुरुयुतौ मेघविस्फूर्जिता स्यात् ।' वृ०र० पुष्पदामच्छन्दः (१९॥७५७४५)- भूताश्चाश्वान्तं मतनसरगैः श्रीर्तितं पुष्पदाम ।' अस्य 'फुलदाम’ इति संज्ञान्तरं छ० मं० छायाच्छन्दः (१९॥८३९०५)- भवेत्सैव च्छाया तयुगगयुता स्याद्वादशान्ते यदा । बेिम्बच्छन्दः (१९॥१४९४७३)- ‘वृत्तं बिम्बाख्यं शरमुनितुरगैम्तौ न्सौ तौ चेदुरुः ।’ छायाच्छन्दः (१९॥१५७६३४)- 'इयं च्छाया ख्याता ऋतुरसहयैर्यो मनसा भतौ गुरुः ।’ यश्चचामरच्छन्दः (१९॥१७४८४८)- नयुगललगुरु निरन्तरं यदा स पञ्चचामरः । मणिमञ्जरीच्छन्दः (१९॥१८५३३०) युगाश्चैः स्याद्यभनयजजगाः कीर्तिता मणिमञ्जरी ।’ सरलच्छन्दः (१९॥१८६०४०)- 'नवभिर्दशभिश्छिन्न सरलं न्भ्रसजा जगों ।' मं० म० करन्दिकाच्छन्दः (१९१८६३०६) --- ‘रसैः षड्भिलॉकैर्यमनसजा गुरुर्मकरन्दिका ।’ वरूथिनीच्छन्दः (१९॥१९४४९४)- ‘शरत्रयैर्युगैश्छिन्ना जन्भन्नज्गा वरूथिनी ।' मं० म० समुद्रतताच्छन्दः (१९॥२१५८७८)- ‘गजाब्धितुरगैर्जसौ जसतभा गवेत्समुद्रतता ।’ (वृत्तरत्नाकरपरिशिष्ट) सुरसाच्छन्दः (१९॥२३७४५७)- ‘म्रौ भ्नौ यो नो गुरुश्चेत्खरमुनिकरणैराह सुरसाम् । चन्द्रमालाच्छन्दः (१९॥५२३२६४)- ठइवि दिअवरजुअल मज्झ करअल करहि पुण वि दिअवरजुअल मज्झ करअल करहि । सरसगण विमल जहि सुण्णि ठवइ मनगइ विमलमइ उरअवइ चंद्मल कहइ सइ ॥’ प्रा० पि० सू० २२४२)