पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वतायत्रोपरि मुद्रितं व्या ख्यान्तरं लेिखितं दृश्यते । ३४ २ ह्यनन्तरमेव सम्प्र ४० २ निर्णयनिमित्तभूता ४५ २४ कीर्तिहेतु ४६ २१ प्रत्येकमभि*** ४९ १९ विधीयते । षष्ठा गण एकमात्रो भवति । एवं च तादृशेऽन्त्येऽधे सप्तविंशतिमात्रा भवन्तीत्यर्थः । ५१ ७ स्युः ॥' तद्यथा-१ पथ्या. २ पथ्या मुखचपला. ३ पथ्या जघ- ; नचपला. ४ पथ्या ५ पथ्या गीतिः ६ पथ्योपगीतिः ७ पथ्योद्भीतिः ८ पथ्यार्यागीति ९ पृथ्या मुखचपला गीतिः १ पथ्या मुखचपलोपगीति थ्या मुखचपलोद्भीति १२ पथ्य: मुखचपलायोगीतिः १३ पथ्या जघनचपलोपगीतिः १५ पथ्या जघनचपलोद्भीतिः १६ पथ्या जघनचपलायोगीति १७ पथ्या महाचपलागीतिः १८ पथ्या म हाचपलोपगीतिः १९ पथ्या म हाचपलोद्भीतिः २० पथ्या महा २२ आदिविपुला मुखचपला २३ आदिविपुला जघनचपला २४ आदिविपुला महाचपला २५ आदिविपुलागीतिः २६ आदिवि । पुलोपगीतिः २७ आदिविपुलो द्रीतिः २८ आदिविपुलांगीति २९ आदिविपुला मुखचपला गीतिः ३० आदिविपुला मुख चपलोपगीतिः ३१ आदिविपुला मुखचपलोद्भीतिः ३२ आदिवि पुला मुखचपलार्कगीतिः ३३ आदिविपुला जघनचपला गीतिः ३४ आदिविपुला जघनचपलो पगीतिः ३५ आदिविपुला जघ नचपलोद्भीतिः ३६ आदिविपुला जघनवपलायोगीतिः ३७ आदि विपुला महाचपलागीतिः ३८ अदिविपुला महाचपलोपगीति ३९ आदिविपुला महाचपलोद्भी तिः ४० आदिविपुला महावप लायोगीतिः ४१ ४२ अन्त्यविपुला मुखचपला ४३ अन्लयविपुला जघनचपला ४४ अन्त्यविपुला महाचवर्प ४५ अन्त्यविपुला गीतिः ४६ अन्त्यविपुलोपगीतिः ४७ अन्त्यः विपुलोद्भीति ४८ अन्त्यविपुलाः यगीतिः ४९ अन्त्यविपुला मुख चपलागीतिः ५० मुखचपलोपगीतिः ५१ अन्त्य विपुला मुखचपलोद्भीति ५२ अ न्लयविपुला मुखचपलायोगीतिः ५३ अन्त्यांत्रेपुला जघनवपला गीतिः ५४ अन्त्यविपुला जघन चपलोपगीतिः ५५ अन्त्यविपुला जघनवपलोद्भीतिः ५६ अन्य विपुला जघनचपलार्यागीति ५७ अन्त्यविपुला महाचपला गीति अन्ल्यविपुला महावपलोप