पृष्ठम्:छन्दःशास्त्रम् (पिङ्गलः).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथैतद्भन्थमुद्रणोध्र्वमुपलब्धजरत्तरमातृकान्तरदृष्टाः केचिदु पादेयाः पाठविशेषाः, शुद्धपाठाश्च सङ्कह्यन्ते । १ ११ ***दुद्धृतं देवदानवैः । शोधसूचिका । पृष्ट० प० ९.२२ विन्यसेतू । अङ्कानामुपरि २ ६ तस्य यदध्ययनं, तद्वेदाङ्गत्वादनु जिनं त्वा सपक्षसाह५सं मर्जिमः ठेयम् । (तै. सं. १।१।१०॥३) २ १० अर्थायातं त्रिष्टुभादि ११ ६ आदिशब्देन ज्ञानाच्छुल्योक्तः प्रत्यवायः । १२ १ यथा तथा हि श्रूयते १२ ४ • ष्टाक्षरो भवति । २ १० तस्माच्छन्दसः परिज्ञानं १८ ८ गायत्रेणैकेन पादेन २ ११ तत्र लघुनो २४ ६ द्वितीयचतु २ २५ कारः-एतदग्रे ‘म्वरस० इत्यादि दृश्यते लेि | २४ १५ इत्यनेनैव गतार्थमि २५ १ २ दृश्यते । सत्यम् २६ १० एतदग्रे ‘इति पङ्कयधिकार इति,तदनुरोधेनोत्तरसूत्र लघुत्वं चेति । तदनु तौ चव ‘जगतीनामच्छन्द’ इति ११ यैस्तु• । उत्सर्गस्यापवादेन ५ १२ लघुत्वं च• । कस्येच्छा ? | २७ ४ संबन्धः । प्राग् ‘जगाती षड्भिः ५ १५ त्वाहुः-पदान्ते (३॥४९) इति निर्देशात् । तेना ५ १६ येनोक्तम् धिकृते त्रिष्टुब्जगल्यौ सह भवतः, ५ २२ वर्णस्य ‘वचन्’ ‘घण्टा’ ‘झम्पा' सह प्रवृत्त्यर्थम् । अत्र शैोंनक कात्यायनादि-यः प्रकारान्तरेण ६ २२ विवाद ६ २३ सा धीस्ते त्वयोपदिष्टा व्याख्यातत्वात् पञ्धस्सूया उदाह ७ १ तत्रोत्तरं गुरुराह रणान्यन्वेषणीयानि । ७ १४ प्रथमपङ्गौ प्रथमकोष्ठ २८ १८ इदं व्याख्यानमेवेतः प्रभृतेि ७ १९ लघूनि च मूले । अग्रे च–“एकेन त्रिष्टुप् ८ २ द्वादशा“क्रियते ।-इति ने ज्योतिष्मती” (३५०) इत्यत श्रयम् । आरभ्य ‘ऊनाधिकेन-'(३॥५९) ८ ७ क्रियाभ्यावृत्तिः । इत्यन्तै पुनः प्रकारान्तरादिसं ९ ५ विशेषणम् । एवं वादार्थमत्रेत्थं लिख्यते-' इत्य