पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२ अध्याय श्रीमद्भगवद्गीता ८२) (८३ श्रीमद्भगवद्गीता [२ अध्याय विहाय शरीरोपजीवनमात्रेऽपि निर्ममो ममताशून्यः निरहङ्करो ऽनात्मनि शरीर आत्माभिमानशून्यश्चरति तदुपजीवनमात्रं भक्ष यति यत्र कापि गच्छति वा स शान्ति लभते इति प्रजेन किमित्यस्योत्तरम ।। ७१ ।। एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुञ्चति । स्थित्वा स्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति।।७१॥ इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां भीष्म पर्वणि श्रीमद्भगवद्भीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्र श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयोऽध्यायः ।। तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥७०॥ सारा०व०-विपथग्रहणे शुभराहित्यमेव निलं पतेत्याह अपूप्यमाणमिति । यथा बस्वतस्त स नादेय आपः समुद्र प्रविशति, कोहशम १ आ-ईषदपि आपूर्यमणं तायतीभ रथद्भिः पूरयतु ’ न शक्यम् । अचलप्रतिष्ठमनतिक्रान्तमर्यादें तद्वदेव काम। विषय यं प्रविशन्ति भोग्येवेन यान्ति । यथा अपा प्रवेशे अप्रवेशे वा समुद्रो न कमपि विशेषमपद्यते, एवमेव यथ कामानां भोगे अभोगेच ओभरहित एव स्यात् स स्थितप्रज्ञः शाति ज्ञानम् ।७०।। ग८७-३क्त भावं स्फुटयन्नाह आपूर्येति । स्वरूप . बापूर्यमाणं तथा चलप्रतिष्ठमनुल डिघ तवलं समुद्र' यथापोऽन्या वर्षेद्विवाः नद्यः प्रविशन्ति न तु तत्र किञ्चिद्विशेषं शक्नुवन्ति करें, तद्वत सर्वे कामाः प्रारब्धकृष्ट विषया यं प्रविशन्ति न तु विचक,नै प्रभवन्ति स शान्तिमाप्नोति । शब्दादिषु तदिन्द्रियः गोचरेष्वपि सन स्वात्मानन्दानुभव तृप्ततैर्विकारलेशमव्ययम्। स्थितप्रज्ञ इत्यर्थः । यः कामकामी विषयलिप्सुः स तूक्तलक्षण शन्ति नाप्नोति ॥ । ७: ।। आरा-ब०-उपसंहरति--एषेति । ब्राह ब्रह्मप्रापिक, अन्त काले मृत्युसमयेऽपि, किं पुनराबल्यम् ॥७२॥ हान कम च पस्पष्टमस्पष्ट भेकमुक्तवान् । अनएवायमध्यायः श्रीगीत।सूत्रमुच्यते। इन सारार्थबपिण्यां हर्षिण्यां भक्तचेतसाम् । श्रीगीतासु द्वितीयोऽयं सङ्गतः सङ्गमः सताम् । विहाय कामान्यः सर्वान्पुमांश्चरति निस्पृहः । निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥७१॥ गीभू-स्थितप्रज्ञनां स्तौति एषेति--न अप्रति । अन्तकाले चरमे वयसि कि पुनरयभारं ब्रह्म ऋछति लभते । निर्वाणममृतरूपं तत प्रदमित्यर्थः । ननु तस्यां स्थितः कथं अत्र प्रमोनि, तत्प्राप्तस्तद्भक्तिहेतुकत्वादिति चेदुच्यते । तस्यास्त कहतुवालूकहतुर्वच तत्प्रापकतात ॥ ७२ ॥ निष्कामकर्मभिननी हरिमेव स्मरन् भवेत् । अन्यथा विघ्न एवेति द्वितीयोऽध्यायनिर्णयः । इति श्रीमद्भगवन्तोपनिषद्भाष्ये द्वितीयोऽध्यायः ।।२।। सप्तरात्रः करा मेष्वनिश्वसन् नैव न न भुडत इयाह-विहायेति । निरहङ्कारो निर्मम इति देहदैहिकेष्वहंतो- मम न- गंभू-विहायेति-प्राप्तमपि कामान् विषयान् सव्यम्