पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ अध्याय श्रीमद्भगवद्गीता ८१) श्रीमद्भगवद्गीता इन्द्रियाणां हि चरतां यन्मनोऽनु विधीयते । [२ अध्याय इत्याह-येति । बुद्धि हिं द्विविधा भवति- आत्मप्रयण विषयप्रवण तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥६७ च । तत्र य आत्मप्रवण बुद्धिः, स सर्वभूतानां निशा, निशायां तस्म।द्यस्य महाबाहो निगृहीतानि सर्वशः । कि कि स्यादिति तस्य स्वपन्त जना यथा न जानन्ति, तथैव। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥६८॥ प्रवणबुद्धौ प्राप्यमाणं बग्तु सञ्चभूतानि न जानन्ति । किन्तु तस्यां संयमी स्थितप्रज्ञो जगति, न तु स्वपिति ; अत आत्मबुद्धि सराव०--अयुक्तस्य बुद्धिनाम्तीयुपपादयति--इन्द्रियाणां निमनन्दं स्वस्वविषयेषु चरतां मध्ये यन्मन एकमिन्द्रियमनुबिधीयते, पुरा। साक्षादनुभवति । यम् विषयप्रयणाय बुद्धौ भूतानि जाप्रति, तन्निष्ठ ' विषयमुखशोकमोहादिकं साक्षादनुभवति, न तु सर्वेन्द्रियानुबरिः क्रियते, तदेव मनोऽस्य प्रज्ञां बुद्धि इति, तत्र स्वपन्ति सा मुनेः स्थितप्रज्ञस्य निशा • तन्निष्ठ किमपि नानु यथाम्भभि नयमन नावं प्रतिकूलो वायुः ॥६॥ भवतीत्यर्थः । विन्तु पश्यतः सांसारिणां सखदुःखप्रदान विष सारा०व०--यथ निगृहीतमनसः, हे गहाबाहो ! इति यथा। न तत्रौदासीन्येनावलोकयतः स्वभोग्यान यथोचितं निर्देq शभृन् निगृहासि, तथा मनाऽपि निगृहाणेति भावः ।।६८। मादनस्येत्यर्थः ।।१६। गी०७-मन्निवेशितमनस्कतयेन्द्रियनियमनाभदोष भू–धकवस्थस्य स्थितप्रज्ञस्येन्द्रियसंयमः प्रयन माह--इन्द्रियाणामिति । विषयेषु चरतामविजितानामिन्द्रियाणां साध्य इत्युक्तम् । सिद्धवस्थम् तु तस्य तन्नियमः स्वाभाविक मध्ये यदेकं श्रोत्रं वा चतुनुतधृत्य मनो विधीयते प्रवर्यते इत्याह-या निशेति । विविक्तमनिष्ठा विषयनिष्ठा चेति बुद्धिर्हिचि तदेवमेवेन्द्रियं मनमनुगतमस्य प्रवर्चकस्य प्रज्ञां विविक्तम धा। यात्मनिष्ठ बुद्धिः सर्वभूतानां निशाचरूपकेषमत्र व्यज्यते विषय पनथनि मनसस्तद्विपाकृष्टत्वात् सर्वाणि । कि पुनः रात्रितुल्य तद्वप्रकाशिका । रात्राविवात्मनिष्ठयां बुद्धौ स्थपतो तानीति । प्रतियुलो वायुर्यथासि नीयमानां नावं तद्वत ॥६७ जनम्न लभ्यममान सर्वे नानुभवन्तीत्यर्थः। संयमी जितेन्द्रि- ग८०-तस्मादिति । यस्य मन्निष्ठमनसः प्रतिष्ठितात्म यस्तु तस्य जागत्ति न तु स्वपिति तया लभ्यमानमानमनु निष्ठा भवत । हे महाबाहो इति-यथा रिपून्निगृहासि तथेन्द्रि । भवतीत्यर्थः यस्यां विषयनिष्ठायां बुद्धौ भूतानि जाप्रति विषयभो थाण निगृहाणेत्यर्थः । एभिः श्लोकैर्भगवन्निविष्टतयेन्द्रियविजयः गननुभवन्ति न तु तत्र स्वपन्ति सा मुनेः स्थितप्रज्ञस्य निशा । स्थितप्रज्ञस्थ सिद्धस्य स्वाभाविकः । साधकस्य तु साधनभूत तस्य । विषयभोगप्रकाशिकेत्यर्थः। कीदृशस्येत्याह । इति वाच्यम् ।। ६८ ।। पश्यत इति आत्मानं साक्षादनुभयतः प्रारब्धाकृष्टन विषयानयौदासीन्येन या निशा सर्वभूतानां तस्यां जागर्ति संयमी । भुवनस्य चस्यथः । नरकमृद्घटावधानन्यायेनारा हटने तम्यरसप्रह इति भावः ॥ ६६ ॥ यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥६४॥ सराव-- स्थितप्रज्ञस्य तु वतःसिद्ध एव सर्वेन्द्रियनिग्रह आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।