पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमन्त्रार्थविवृतिः । २६ पासकस्य शास्ति । कौतुकिभिरानन्दगिरिटीकासंवलितशङ्करभाष्ये श्रुत्यर्थः प्रकृतार्थस्य बुध्यारूढायावधार्य इति ॥ सवितृतेजो ब्रह्मतेजसाभिन्नमित्ये- पोर्थः छान्दोग्यतृतीयाध्याय सप्तदशे खण्डे चरमायामृचि श्रीशङ्करा- • चार्यैः तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातीत्यादि श्रुतिभिनिर्णीतः निर्दिष्टोपनिषदि निर्दिष्टाध्यायस्यैकोनविंशेखण्डे अथ यत्तदजायतेति नि डेरनितिच ऋग्द्वयमप्यादित्ये ब्रह्मोपासनाया प्रमा- णमिति चतुर्थयुक्तिकल्पनायां लिखितानि प्रमाणानि गायत्रीमत्रोपास- कस्य यथाक्रमं त्रिलोकजयं कौमुतिकन्यायेन सार्वभौमराज्यं श्रीपानलं त्रयीजयं तदङ्गतया पडङ्गपदर्शनपुराणादिविद्यारत्नाकरखं प्राणापान- व्यानजयं तन्मूलभूते शुरीरस्वास्थपूर्णायुष्मले चावबोधयन्ति ।। लोकोपयो- गिन्यः क्षुद्रसिद्धयो वरशापादयो वशीकरणादयः परचित्ताभिज्ञानादयो बाक्सिद्धयश्च किङ्करायन्ते । प्रजावान्पशुमान्यिमानायुष्मन्तं करोति