पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमत्रार्थविवृतिः । १३ खतः सिद्धं ब्रह्मोच्यते । सवितुरित्यनेन मृष्ट्यादिशक्तित्रयोपलक्षित- श्वर्यवैशिष्ट्यं जगदभिन्ननिमित्तोपादनकारणत्वं वास्यैव ब्रह्मणः कथ्यते वरेण्यमिति सर्वजनस्य स्वरूपखेनानुकूलखादानन्दंब्रह्मेत्यादि श्रुतिसिद्ध- निरतिशयानन्दास्पदखावरणीयं स्पृहणीयम् । भर्गइत्यनेनाविद्यातत्कृत- दोषसंहतिभर्जनपर्याप्ततेजस्कवस्वरूपवत्त्वं समर्थितं भवति । देवस्येति सर्व- द्योतनात्मकवं स्वातन्त्र्यक्रीडाशीलवं सर्वगतखं च ब्रह्मणो ज्ञायते सवितुर्भर्ग इत्यत्रशक्तिशक्तिमतोर्भेदपचे देवदत्तस्य शक्तिरितिवत्समीची- नाषष्टी तेजस्तेजस्विनोरभेदपक्षेखौपचारिकी सवितृशब्दविशेषणतया देव- स्येति षष्ट्यपि समर्थिताभवति ।। तदित्यादि पदनिर्दिष्टं भूतमऽभिन्न- निमित्तोपादानकारणं निरतिशयानन्दखरूपमविद्यानाशकं स्वप्रकाशं ब्रह्म- धीमहि अधीष्टेलिङ् एवं विधं शुद्धं ब्रह्मस्वमनसि सत्कारपूर्वकं तत्स्व रूपावाप्तये चिन्तयामः अभेदपूर्वकं साक्षात्कुर्मः तदित्यर्थः ॥ सद्भ- -