पृष्ठम्:गायत्रीमन्त्रार्थविवृतिः.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायत्रीमत्रार्थविवृतिः । ११ ध्याहृतित्रयं विना केवलसावित्र्युपासनं निर्गुणविश्वोत्तीर्णब्रह्मो- पासनोपयोगि तेनच गुणातीतो विश्वोत्तीर्णो मोक्षाख्यः पुरुषार्थ एवाप्यते जनेन न तु ब्रह्मचर्यादित्रैयाश्रमिकजनाभिलषितत्रिवर्गावा- प्तिः स्यादिति विचिन्त्य विश्वमयच्याहृतिमिश्रणेन सगुणब्रह्मोपासना साधिता मुनिभिः । येन च लोकत्रयसाम्राज्यं वेदत्रयपुण्यं प्राणा- दिवायुत्रयस्वास्थ्यपूर्वकं तज्जयंचाप्नोति साधकः तथा च ब्राह्मणम् । भूः स्वाहेति भूमि द्विपदश्चतुष्पदष्पदश्चैव तेन वृयते ॥ भुवः स्वा- हेत्यन्तरिक्षं वै वायुर्देवतास्तेन वायवः प्रीणन्ति ॥ स्वः स्वाहेति चाचो में प्राणापानौ सम्राट् चक्षुषस्तेन प्रीणातीति द्विपदचतुष्पद शब्दाभ्यामैश्वर्य वायुशब्देन प्राणाः वाचःशब्देन वैदिकावाच उप- लक्ष्यन्ते ।। एतन्मन्त्रोपासकस्योद्दिष्टफलावाप्तिर्वृहदारण्यकोपनिषदि च पश्चमाध्याये चतुर्दशब्रह्मणे स्यष्टमभिहिता तद्यथा । भूमिरन्तरिक्ष