पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४४-५०]
३८९
शिवेन सायंसन्ध्यानुष्ठानम्
  • क्रमाङ्कितसूच्यंशाः

ऽस्ताद्रिणात्मना स्वयमेव संविभक्तमिव स्थितं संध्यायां भवं सांध्यमातपं यस्य तथा पश्य । आरुण्यमरुणद्रव्येषु भूयिष्ठमुपलभ्यत इति भावः ॥ ४६ ॥

 पार्ष्णिमुक्तवसुधास्तपस्विनः पावनाम्बुरचिताञ्जलिक्रियाः ।
 ब्रह्म गूढमभिसंध्यमादृताः शुद्धये विधिविदो गृणन्त्यमी ॥४७॥

 पापर्णीति ॥ पाप्णोयो गुल्फाधोभागास्तैर्भुक्तवसुधास्त्यक्तभूतलाः, पादाप्रस्थिता इत्यर्थः । 'गोशृङ्गमात्रमुध्दत्य मुक्तपार्ण्णिः क्षिपेज्जलम्' इति स्मरणात् । पावनैरम्बुभी रचिताञ्जलिक्रियाः, विहितार्ध्यप्रक्षेपा इत्यर्थः । विधिविदः, शास्त्रज्ञा इत्यर्थः । अमी तपस्विन आदृता आदरवन्तः, श्रद्धधाना इत्यर्थः । कर्तरि क्तः । अभिसंध्यं संध्यामभि । 'लक्षणेनाभिप्रती आभिमुख्ये' (पा. २।१।१४ ) इत्यव्ययीभावः । शुद्धये शुद्धयर्थं ब्रह्म गायत्रीं गूढमुपांशु गृणन्ति जपन्ति । 'प्रत्यगा तारकोदयात्' इति स्मरणात् ॥ ४७ ॥

 तन्मुहूर्तमनुमन्तुमर्हसि प्रस्तुताय नियमाय मामपि ।
 त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि ! विनोदयिष्यति ४८

 तदिति ॥ तत्तरमात्कारणान्मामपि प्रस्तुताय नियमाय प्रकृतसंध्याविधये मुहूर्तमनुमन्तुमर्हसि । हे वल्गुवादिनि मञ्जुभाषिणि ! विनोदनिपुणः कालक्षेपचतुरः सखीजनस्त्वां विनोदयिष्यति । विनोदशब्दात् 'तत्करोति-' (ग० २०४ ) इति णिच् ॥ ४८ ॥

 निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा ।
 शैलराजतनया समीपगामाललाप विजयामहेतुकम् ।। ४९ ॥

 निर्विभुज्येति ॥ ततो भर्तुर्वाचि वचनेऽवधीरणापराऽवज्ञापरा शैलराजतनया पार्वती । छाद्यतेऽनेनेति छदः । 'पुंसि संज्ञायां घः प्रायेण' (पा. ३।३।११८) इति धप्रत्ययः । दशनच्छदं निर्विभुज्य कुटिलीकृत्य समीपगां विजयां विजयाख्यां सखीमहेतुकं निर्निमित्तमाललाप, न तु रोषाभ्दुर्तुरुत्तरं ददावित्यर्थः ॥ ४९ ॥

 ईश्वरोऽपि दिवसात्ययोचितं मन्त्रपूर्वमनुतस्थिवान्विधिम् ।
 पार्वतीमवचनामसूयया प्रत्युपेत्य पुनराह सस्मितम् ॥ ५० ॥

 ईश्वर इति ॥ ईश्वरोऽपि दिवसात्ययोचितं सायंकालोचितं विधि संध्यावन्दन-