पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । वस्तुस्वरूपमात्राख्यापकमिति । सम्यग्ग्रहणं तु कविविवक्षिताभिप्रायाप्रत्यायकविशेषणानां निवृत्यर्थम् । तस्य भवन्ति द्रव्यमित्याद्यर्थचातुर्विध्याभिधानादेव तत्वावगमे सति द्रव्या दिभेदभित्रम् चतुर्विध इति यत्कृतं तत्कैश्चित्क्रियाया अवस्तुत्वमुक्तं त्रिविधश्च परिकरो ऽभ्यधायि तन्मतनिरासार्थमिति ॥

तदुदाहरणानि यथाक्रममाह-

  उचितपरिणामरम्यं स्वादु सुगन्धि स्वयं करे पतितम् ।
  फलमुत्सृज्य तदानीं ताम्यसि मुग्धे मुधेदानीम् ।। ७३-॥

उचितेति । काचित्सखीमाह-हे मुग्धे स्वल्पप्रज्ञे, एवंविधं फलं तदानीमुत्सृज्येदानीं मुधैव वृथैव ताम्यसि खिद्यस इत्यर्थः । अत्र फलवस्तुनो विशेषणानि साभिप्रायाणि । अयं चाभिप्रायः—योग्यपरिपाकसुन्दरता सुस्वादुरसता सौगन्ध्यं स्वयं हस्तपतनं चै- कैकमपरित्यागकारणम् । त्वया त्वेतत्सकलगुणयुतं फलं त्यजन्त्या स्वयं जानत्न्यैव महा- । ननुतापोऽकीकृत एव । तत्किमिदानीं खेदेनेति । अथवात्रेदमुदाहरणम् –‘कर्ता धुत च्छलानां जतुमयभवनादीपनो योऽभिमानी कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः । राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्कास्ते दुर्योधनोऽसौ कथय न तु रुषा द्रष्टुमभ्यागतौ स्वः ॥' इदं द्रव्योदाहरणम् ।।

   कार्येषु विन्घितेच्छम् विहितमहीयोपराधसंवरणम् ।
   अस्माकमधन्यानामार्जवमपि दुर्लभं जातम् ॥ ७४ ॥

कार्येष्विति । मानिनी नायकमिदमाह । अत्रार्जवं गुणस्तद्विशेषणान्यन्यानि साभि- प्रायाणि । तथाह्यार्जवे सति मुग्धतया यदेव कार्येषु सुरतेषु युष्मदादिरिच्छति तदेव कियते । तथा महीयसां गुरूणामपराधानां संवरणमाच्छादनं भवति । तच्चार्जवमस्मा- कमधन्यानां दुष्प्रापं जातम् । अयमभिप्रायः -नाहमृज्वी येनैतानार्जवगुणान्मयि सं- भाव्य मां प्रसादयसीति |

क्रियापरिकरस्तु-

      सततमनिर्वृतमानसमायाससहस्रसंकटक्लिष्टम् ।
      गतनिद्रमविश्वासं जीवति राजा जिगीषुस्यम् ॥ ७५ ॥

सततमिति । अत्र जीवतीति क्रिया । तद्विस्वेसनन्यर्व्र्तमनसमित्यदिनि । तेषा- माभिप्रायो राज्यगर्हादिकः। एवं विधं राज्ञों जीवनं गर्हितमित्यर्थः ।

अथ जातिपरिकरमाह-

    अत्यन्तमसहनानामुरुशक्तीनामनिघन्ष्टवृत्तीनाम् ।
     एकं सकले जगति  स्ष्टहस्णीयं यं जन्म केसरिणाम् ॥ ७६ ॥

अश्यन्तमिति । अत्रं केसरिणामिति सिंहजातिः । तद्विशेषणान्यसहनानामित्यादीनि । ।