पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७ अध्यायः] काव्यालंकारः। ८१ ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमारमयोनिम् ’ इत्यादि । क्रियाव्यापारो यथा ‘प्रहरकमपनीय स्वं निदिद्रासतोच्चैः प्रतिपदमुपहूतः केनचिज्जायूहीति । मुहुरविशद वर्णा निद्रया शून्यशून्यां दददपि गिरमंन्तर्बुध्यते नो मनुष्यः ’ इत्यादि । आदिग्रहणा द्विभववेषादिकं च द्रष्टव्यम् । यथा—वल्लीवल्कपिनद्धधूसरशिराः स्कन्धे दधद्दण्डकं श्री वालम्बितमृन्मणिः परिकुथत्कौपीनवासाः कृशः । एकः कोऽपि पटच्चरं चरणयोर्बद्वा ध्वगः श्रान्तवानायातः क्रमुकवचा विरचितां भिक्षापुटीमुद्वहन् ।’ इत्यादि । अथ वास्तवस्य जातेश्च को विशेषः, यो वृक्षस्य धवस्य च। वास्तवं हि वस्तुस्वरूपकथनम्, तच्च सर्वेष्वपि तद्वेदेषु सहोक्त्यादिषु स्थितम् । जातिस्त्वनुभवं जनयति । यत्र परस्थं स्वरूपं वय्मानमेवानुभवमिंवैतीति स्थितम् ।। अथैतद्विशेषप्रतिपादनार्थमाह शिशुमुग्धयुवतिकातरतिर्यक्संभ्रान्तहीनपात्राणाम् । सा कालावस्थोचितचेष्टासु विशेषतो रम्या ॥ ३१ ॥ शिश्विति । सा जातिः शिशुप्रभृतीनां याः कालोचिता अवस्थोचिताश्चं चेष्टा: क्रि यास्तास्वतिशयतो रम्या भवति । तत्र शिशूनां यथा धूलीधूसरतनवो राज्यस्थितिरचनकल्पितैकनृपाः । तमुखवाद्यविकाराः क्रीडन्ति सुनिर्भरं डिम्भाः ॥ ३२ ॥ धूलीति । एषा शिशूनामवस्थोचिता चेष्टा। कालोचिता तु स्वयं द्रष्टव्या । मुग्धयुवतीनां यथा हरति सुचिरं गाढाश्लेषे यदङ्गकमाकुला स्थगयति तथा यत्पाणिभ्यां मुखं परिचुम्बने । यदतिबहुशः पृष्टा किंचिह्नवीत्यापरिस्फुटं रमयतितरां तेनैवासौ मनोऽभिनवा वधूः ॥ ३३ ॥ हरतीति । एषा मुग्धयुवतीनामवस्थोचिता चेष्टा। मुग्धग्रहणं मुग्धयुवतीनामैव जा तिसौन्दर्यं न प्रौढानां चेष्टस्विति ज्ञापनार्थमिति । कातराद्युदाहरणानि ग्रन्थान्तराऽष्ट व्यानि । ‘नष्टं वर्षवरैर्मनुष्यगणनाभावादकृत्वा त्रपामन्तः कञ्चुक्रिकदुकस्य विशति त्रा सादयं वामनः । त्रस्यद्भिः सहसा निजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ।।' एषा कातरचेष्टा । तिरश्चां यथा-उखाय दर्पचलि तेन सहैव रज्ज्वा कोलं प्रयनपरमानवदुर्डीहेण । आकुल्यकारि कटकस्तुरगेण तूर्णमवेति विद्रुतमनुद्रवतान्यमश्वम् ‘अतार्कितोपनतभयसुखदुःखकुतूहलादिहृतचित्तानां संभ्रा- न्तानां यथा -‘प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्वरागमेव । उत्सृष्टलीलागतिरा ११