पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
'४ अध्यायः]
४९
काव्यालंकारः ।

£ अध्यायः] काव्यालंकारः| ४९

वसुधेति । त्वं वर्षाश्च सद्शो । त्वं तावत्कीहशः

। वसु धनम्‌, धाम तेजः, ताभ्यां

हितमनुकूलं सुरैदैवैरजितमपराभूतं नीरागं रागरहितं मनसिय्चत्रं स तथोक्तस्त्वम्‌ । वषाेस्तु वसुधायां भूवि महितं पूजितं सृष्ट राजितं शोभितं नोरागमनं जलागतियाेसु तास्तथोक्ताः । चराब्दावत्र समुच्चयार्थौ । साधारणविहेषणादौपम्यस्य सद्भावः । शू- व्द्वाया उपमाया उदाहरणमाह--सुरचितेत्यादि । तव विष्णोश्च साम्यं घटते । की- हशस्य तव । सुषतु रचितं वरं ्ष्टमाहवं समरं पुष्णाति पुष्टि नयतीति यस्तस्य सुरचित- वराहवपषः। हरेस्तु सुरेदवैधितं व्याप्तं वराहवपुः सृकरशरीरं यस्य स॒ तथा तस्य । अत्रापि साधारणशब्दयोगात्साम्यम्‌, न त्वथेतः ॥ अथ शषमुपसंहरत्राह-- रब्दानुरासनमरोषमवेत्य सम्य- गालोच्य लक्ष्यमधिगम्य च देहाभाषाः । यततादधीत्य विविधानभिधानकोषा- ञ्छेषं महाकविरिमं निपुणो विदध्यात्‌ ॥ ३९ ॥ शन्दानुशासनमिति। इदमिदं च कृत्वा ततो महाकंविरिमं छेषं कुर्यात्‌ ! किं कृत्वा। शब्दानुशासनं व्याकरणं समग्रं सम्यग्ञात्वा । तथा लक्षयमुदाहरणं महाकविकृतमा- लोच्य । तया सूरसेन्यादिदेशभाषा विदित्वा । तथामिधानकोषान्नाममाला अधील प । एतच कृत्वा निपुणः कुशलो महाकविश्च यः स षं कुर्यादिति ॥

इति श्रीरटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणमेत-
श्च्ह्तुर्धोऽध्यायः समाप्तः ।


पच्चमोऽध्यायः । वकरोक्यनुप्रासयमकरेषानिरूप्यः क्रमपराप्ं चित्रं प्रतिपादयितुमाह-- मङ्गयन्तररततत्क्रमवणैनिमित्तानि वस्तुरूपाणि। । साङ्गान विचित्राणि च च्यन्ते यत्र तच्चित्रम्‌ ॥ १.॥ भङ्गयन्तरेति । यतर काव्ये वस्तूनां चक्रादीनां रूपाणि संस्थानानि रच्यन्त निबध्यन्ते तच्त्रसाद्द्यादाश्वयीद्रा चित्रं नामालंकारः । काव्ये कथं वस्तुूपाणि रच्यन्त इति परश्च विशेषणद्रोरेण युक्तिमाह्-भङ्गयन्तरेण चक्रादिविच्छित्तिलक्षणेन प्रकारेण कृतः स सकललोकप्रसीद्धः क्रमो रचनापरिपाटी येषां ते च ते व्णाशवाक्षरणि च ते निमित्तरं कारणं येषं वस्तुरूपाणां तानि तथोक्तानि । तथा सदा्धेन स्वनामचिहन वर्तन्त इति साङ्कानि । तथा विचित्राणि चान्यानि च स्तोभदरानुरोमप्रतिलोमादीनि । चकारो वस्तुरूेषु मध्ये समतोमद्रादिसमुचया्ैः ॥

| | | | | | | | | |