पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ अध्यायः] काव्यालंकारः । १६३ मृदुरत्र यथा पूर्वं सर्वेषु यथोत्तरं तथा बलवत् । साध्येत यो न मृदुना बलवांस्तत्र प्रयोक्क्तव्य: ॥ ३२ ॥ सुगमम् । अथ प्रवासमाह- यास्यति याति गतो यत्परदेशं नायकः प्रवासोऽसौ । एष्यत्येत्यायातो यथर्त्वस्थो अन्यथा च गृहान् ॥ ३३ ॥ यास्यतीति । सुगमं न वरम् । यथर्त्ववस्थ इति ऋत्वनतिक्त्रमेणावस्ठ दशा प्रत्यावृ- क्तिव्यवस्था वा यस्य स तथाभूतः । अन्यथा चेति चतुविवक्षामन्तरेणेत्यर्थः । अथ करुणमाह- करुणः स विप्रलम्भो यत्रान्यतरो म्रियेत नायकयोः । यदि वा मृतकल्पः स्यात्तत्रान्यस्तद्गतं प्रलपेत् ।। ३४ ॥ करुण इति । सुगमं न वरम् । नायको म्रियते नायिका वा, तथा नायको मृतकल्पो नायिका वा भवतीति चत्वारः प्रकाराः ॥ अथ यस्तत्रैको जीवति तस्य सदृशचेष्टो जनो भवतीत्याह- सर्वेष्वेषु जनः स्यत्स्रस्तवयवो विचेतनो ग्लानः । अच्छिन्ननयनसलिलः सततं दीर्घोर्ष्णनिःश्वासः ॥ ३६ ॥ सर्वेष्विति । सुगमं न वरम् । सर्वेष्विति चतुर्ष्वपि करुणप्रकारेष्विति रसोत्पत्तिश्च विभागभावानुभावसंयोगाद्भवति । तत्र शृङ्गारे विभागः संभोगविप्रलम्भादिकः । भावस्तु स्थायी रतिः । इतरस्तु निर्वेदादिः । अनुभावस्तु ‘तत्र भवन्ति स्त्रीणाम्’ (१३२) इत्या- दिनोक्तः । एवं वीरादिष्वपि योज्यम् ।। अन्योन्यानुरक्तपुंनार्यो: शृङ्गारो अन्यथात्वे तु शृङ्गाराभास इत्याह- शृङ्गाराभासः स तु यत्र विरक्तेऽपि जायते रक्तः । एकस्मिन्नपरोऽसौ नाभाष्येषु प्रयोक्तव्यः ॥ ३६ ॥ शृङ्गाराभास इति । सुगमं न वरम् । आभाष्येषूत्तमेष्वसौ न प्रयोक्तव्यः । अथात्र रीतीनामनुप्रासवृत्तोनां चावसरे विषयविभागमाह- इह वैदर्भी रीतिः पाञ्चाली वा विचार्य रचनीया । मधुराललिते कविना कार्ये वृत्ती तु शृङ्गारे ॥ ३७ ॥ इहेति । सुगमम् ।। अथाध्यायमुपसंहरन्सर्वरसेभ्यः श्रुङ्गारस्य प्राधान्यं प्रचिकटयिषुराह- अनुसरति रसानां रस्यतामस्य नान्यः सकलमिदमनेन व्याप्तमाबालवृद्धम् ।