पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
काव्यमाला ।

य्याणवादी जाणइ जाणवदेयस्य च । अवय्यं मयं विप्याहले। अवद्यं मद्य विद्याधरः । तथा क्षस्य कोऽनादौ । यथा-यश्के लश्कसे यक्षो राक्षस इति । अनादावित्येव । क्षयजलधरः खयय्यलहले इति न स्यात् । स्कः प्रेक्षाचक्ष्योः । प्रेक्षाचक्ष्योर्धात्वोः क्षस्य स्कादेशः । यथा-पेस्कदि आचस्कदि। तथा छस्य श्चो भवति । यथा-पिश्चिले आवण्णवबले। तथा पशोः संयोगस्थयोस्तालव्यशकारः । यथा-विश्नः विहस्पदी कास्यगाल । अर्थस्थयोः थस्य स्तादेशः । यथा-एसे अस्ते एषोऽर्थः, समुपस्तिदे समुपस्थितः । तथा अण्यन्यव्वीनां ओ भवति । यथा-ज । अबली अञ्जलिः । प्य। पुत्रकम्मे पुण्यकर्मा, पुजाहं पुण्याहम् । न्यस्य च अभिमत्रुः अभिमन्युः, क अका कन्यका । बजेः कृतादेशस्य वव्वद वाइ। तथा तस्य दकारोऽन्ते । यथा मालेदि होदि व्याणदि इत्यादि । अन्यल्लक्षणं ग्रन्थान्तरालक्ष्याच्च ज्ञेयमिति । तथा प्रा कृतमेव किचिद्विशेषात्पैशाचिकम् । यथा णनोर्नकारः पैशाचिक्याम् । यथा-आगंनूनय नमतीत्यादि । तथा दस्य वा तकारः । यथायतनं वदनम् । प्राकृतलक्षणापवाद धार। यथा टस्य न डकारः । यथा-पाटलिपुत्रम् । तथा पस्य न वकारः गया पदीपो, अनेकपो। तथा कगचजतदपयवानामनादौ यथाप्रयोगं लोपः स्वरशेषता च न कर्तव्या। यथा क्रमेण-आकाशं, मिर्गको, वचनं, रजतं, वितानं, मदनो, सुपु रिसो, दयालू, लावणं । एवं सुको, सुभगो, सूची, गजो, भवति, नदी इत्यादि च । तया सवयफमाना हो न भवति । यथा-मुख मेघो रयो विद्याधरो विफलं समा. इत्यादि । तथा थठयोऽपि न भवति । यथा-पथम, पृथुवी, मठो, कमठो। तथा इस्व मो भवति । यथा-यनकोसल, राजा लपित। तथा हृदये यस्य पः। हितपकं । तथा सर्वत्र तकारो न विक्रियते। एति विवमित्यादिषु । इत्यादयोऽन्येऽपि प्राकृतवि हिता व्यजनादेशा न क्रियन्ते ते च वृहत्कथादिलक्ष्यदर्शनाज्ोया इति । सूरसेन्यपि पाहतमाव । वेवलमयं विशेषः । यथा सूरसेन्यामस्वसंयोगस्यानादौ तस्य दो भवति क्या-सदो, दौसादि, होदि, अन्तरिदमित्यादिषु । अस्वसंयोगस्येति किम् । मत्तो, सुनो। स्वाइमात् निच्चिन्दो, अन्देउरमिति स्थादेव । अनादावित्येव । तेन तदे स्वादौ न भवति । तथा यस्य य्यो भवति । यथा लक्ष्यम्-अय्यउत्त, पय्याकुली कदाद । वचा लक्ष्यमित्येव । तेन कज्जपरवसो, वज्जकज्ज इत्यादौ न भवति । इह सध्यमां को बा भवति । इध, होध, परित्तायध । पक्षे इथ, होह, परित्तायह । तथा पूर्वस्व पुरवो वा । यथा-न कोवि अपुरवो । पक्षे अपुव्वं पदं । तथा कय करिय गङ्ख्य मच्छिय इति क्त्वान्तस्यादेशः। तथा एदु भवं, जयद् भवं, तथा आमन्त्रणे भयवं कुमुमारह इत्यादि । तथा इनः आ वा । यथा--भो कंचुइया । अतश्च । भो वयस्सा, मो वयस्स । तथा इलोप इदानीमि । यथा-किं दाणि करइस्सं । निलज्जो दाणि सो जणो। तथा अन्त्यान्मादिहेतोणों भवति । यथा-जुतण्णिम, किण्णिमं, एवण्णदें। यथा प्रयोगमित्येव । तेन कि एत्वं करइसं । तदस्ता भवति । यथा.ता जाव पविसामि । तथा एवार्थे य्येव । यथा-मम व्येव एकस्स। हंजे चेट्याहाने। हंजे चतुरिए। हीमा