पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ अध्यायः काव्यालंकारः । ११३ भ्रान्तिरित्यर्थः । तथैकत्वगतो वेति । यत्रोपमानोपमेययोरैक्ये संभाव्यमान एकस्य ता विकमन्यस्यातात्विमिति संदेह इत्यर्थः । उदाहरणद्वयमप्याय्यैकयाह गमनमधीतं हंसैस्त्वत्तः सुभगे त्वया नु हंसेभ्यः । किं शशिनः प्रतिबिम्बं वदनं ते किं मुखस्य शशी ॥ ६६ ॥ गमनमिति । अत्राद्यार्धेऽध्ययनक्रियां प्रति कर्तृत्वसंदेह उक्तः । द्वितीये तु मुखशशि नोस्ताविकातात्त्विकत्वमेकत्र संदिग्धमिति । अथायं कोऽलंकारः । यथा भारवेः ‘रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ।। औपम्याभास इति केचित् । उत्प्रेक्षीवेयमित्यन्ये । । अथ समासोक्तिः सकलसमानविशेषणमेकं यत्राभिधीयमानं सत् । उपमानमेव गमयेदुपमेयं सा समासोक्तिः ॥ ६७ ॥ सकलेति । यत्रैकमुपमानमेवोपमेयेन सह सकलसाधारणविशेषणमभिधीयमानं सदु पमेयं गमयेत्सा समासोक्तिः । सकलग्रहणं मिश्रत्वनिवृत्यर्थम् । एकग्रहणं तूपमेयवाचि पदप्रयोगनिवृत्यर्थम्। सद्रहणं प्रतिपादनसमर्थत्वख्यापनार्थम् ।। उदाहरणमाह फलमविकलमलधीयो लघुपरिणति जायतेऽस्य सुस्वादु । प्रीणितसकलप्रणयिप्रणतस्य सदुन्नतेः सुतरोः ॥ ६८ ॥ फलमिति । फलमाम्रादिकम् । दृष्टार्थवेत्यत्र तरुरुपमानं गुणसाधम्र्थात्सत्पुरुषमेव गमयति ।। अथ मतम् - तन्मतमिति यत्रोक्त्वा वक्तान्यमतेन सिद्धमुपमेयम् । बूयादथोपमानं तथा विशिष्टं स्वमतसिद्धम् ॥ ६९ ॥ तदिति । तन्मतनामालंकारः । इत्यमुना वक्ष्यमाणप्रकारेण । यत्र वक्तान्यमतेन परा भिप्रायेण सिद्धे लोकप्रतीतमुपमेयमुक्त्वा प्रतिपाद्योपमानं ब्रूयात् । किंभूतम् । तथाविशि टुमुपमेयधर्मसदृशम् । पुनश्च कीदृशम् । स्वमतेन स्वाभिप्रायेण तथोपमानत्वेन सिद्धम् । उपमेयमेव तत्वतस्तदित्यर्थः ।। उदाहरणमाह मदिरामदभरपाटलमलिकुलनीलालकालिधम्मिछम् । तरुणीमुखमिति यदिदं कथयति लोकः समस्तोऽयम् ॥ ७० ॥ १५