पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३०
काव्यमाला ।


गणक समुदायस्य कार्यम् । अतश्चिन्तादनावं कौटिल्यमपाकुहः कमां कुरु । तनादिन्यादेव सिद्धे कृझहणं गणकार्यस्यानित्यत्वे, लिङ्गम् । तेन न बिशलेदविश्वतम् इत्यादि सिद्धम् ॥

   वादाङ्गं बलीयः स्वादिति मत्वा विलासिनी ।

   नोवाच वचनं किंचिदालिङ्गनमदान्मुदा ॥ २५ ॥

 वार्णति । कार्णाद्वर्णमयात्संतोषापादनादाङ्ग बलवदिति मत्वा सा न किंचिदुवाच । किंतु मुदा आलिङ्गन अदात् । पावावर्णसंधन्धिकार्यादाङ्गमनाधिकारीयकार्य बलवत् । नन्वेवामियायेत्यादौ हिल्ने कृतेऽन्तरङ्गवासवर्णदीर्थत्वे तदसिद्धिरत आह--'वादाझं बलीयों, भवति । नेतान्तरङ्गमपि सवर्णदीप बाधित्वा वृद्धिरिति तसिद्धिः। अभ्यासस्थासवणे इतीयविधायकसूत्रस्थमसवर्णग्रहणमस्या शापकम् । तद्धीयरित्यादावियाच्यावृत्यर्थम् ॥

   यान्तं निशम्य कान्तं तद्गृहसविधेऽस्मि साशङ्का ।

   एना प्रतारयति सा ज्ञायकसिद्धं न सर्वत्र ॥ २६ ॥

आन्तमिति । तस्याः सपल्या गृहसविधे तत्सनी । सदेशाबाशचिअसमर्यादसदेशवत्' इत्यमरः । साशास्मि । एना भतारयति सा जूती- ज्ञापक्रसिद्ध सर्वत्र न भवति । स्पष्टोव पदितव्येऽनुमानाद्वोधनमसार्वशिकवायम् ॥

 काविन्यायिका सपत्यास पति ज्ञात्वा कांचित्कार्मणकारिणी प्रवाह-

   योगविभागादृष्टा सिद्धिः खेष्टस्य पाणिनीयेऽपि ।

   तस्मात्योस्तमाचर मत्सौख्यं तावतवार्ये ॥ २७ ॥}}

योगदि । योग सून तस्य विभागाद्विभजनारवेष्टस्याभिप्रेतलक्ष्यस्य सिद्धिः पाणिनीयऽपि दृष्टा । पले योगः संगतिः। योगः संनहनोपायध्यानसंगतियुधिषु' इत्यमरः । तस्याः विभागस्तस्माद्योगविभागादिष्टसिद्धहेस्तयोः पतिसपल्योस्त योगविनागमाचर । है आर्थे हे पूज्ये, तावरौव मत्सौख्यम् । कवियोगविभागादिष्टसिद्धि । आर्याच्छन्दः ॥

   वर्णाश्रये प्रत्यययणं न रागोदथे बन्धनमल घुसः ।

   अभेद्का अस्य गुणाः सुवाणि त्वया मना चापि किमत्र वाच्यम् ॥ २८ ॥