पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२९
नक्षत्रमाला ।


स्ववदर । सत्संज्ञापूर्वकविधरनित्यत्वं तददेहि । ओर्गुण' इत्यत्र ओरोद इति वक्रव्ये गुणोक्तिः सनापूर्वविधादित्यत्वं ज्ञापयति । तेन स्वायंभुवमिति सिट्रस ॥

   स्थिरो न रागो दयिताजनस्य श्रुत्वेति बाचं दायितस्य नूनम् ।

   पर्जन्यबस्टक्षणसंप्रवृत्त्या वस्यामपामं गुरुदोषमूहे ॥ २२ ॥

 स्थिरैति । नायिकायाः सखी प्रत्युक्ति दयिताअनस्य रागः स्थिरो न इति दयितस्य प्रियस्य वाचं श्रुत्वा पर्जन्यवलक्षणतंप्रवृत्त्या स्वस्थामधीमं गुरुदोषमुहै। लिट उत्तमपुरुषैकवचनम् । 'पर्जन्यो मेवशयोः' इति लक्ष्मीनिवासः । लोकरिनन्दवं परिभाषा ॥

 ननु तथा सति को दोष इति चेदाशयः सख्यास्तन्निराकरणासाह----

   पूर्व अपवादोऽमिनिविशते पश्चाद्भवति किलोत्सर्गः ।

   इति मत्वा मम चेतः खिन्ते नित्य सखि क्षमशः ॥ २३ ॥

 पूर्वमिति । पूर्वमपवादोऽपवादशायमभिनिविशते । 'अमितिविशथ' इति कर्मसंज्ञा, 'लेविशाः' इत्यात्मनेपदम् । पश्चादुस्सर्गशालम् । पक्षेऽपवादो निन्दा । 'अवर्णयिनिर्वादपरीचादापवादबत् इत्यमरः । उत्सर्गस्वागः । हे सखि, इति मत्वा मम चेतः क्षणशो नित्यं खिन्ते विद्यते । ननु दधतीत्यादावन्तरत्वादन्तादेशेऽल्विधौ स्थानिवत्त्वाभावाददादेशो न स्यादिति तद्वैर्यापत्तिस्त आह- 'पूर्व पधादा अभिनिविशन्ते पश्चादुल्सर्गाः । लक्षणैऋचअल्को हि अपवादाविषयं पालोच्य सद्विषयल्यात्रिश्रये उत्सर्गेण तल्लक्षणं संस्करोति । अन्यथा विकल्पापत्तिरित्यर्थः । अभिग्निविशन्त इत्यस्य बुद्ध्यारूढा भवन्तीत्यर्थः । 'अपवादो यदन्यत्र' इति न्यायस्य तु मात्र प्राप्तिः । अन्तादेशाप्रातिविषये चारिताथ्याँभावात् । आर्याच्छन्दः ।

 सखी तो सान्त्वमति -----

   गणकार्यमनित्यं स्यादिति किं न श्रुतं त्वया ।

   अनार्जवमतश्चित्तांदपाकुरु कृपां कुरु ॥ २४ ॥

 गणेति । नगमकार्य स्वादिधातुगणकार्यम नित्यमिति त्वया न श्रुतम् । पझे