पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईश्वरप्रणम् । { ५४ ) ॐ इक्षी यत्र ह्येते प्रासादं स प्रकी । बीसी स्टुप्त सचे सुमात पिंतुसमुक । तमतैकस् तु यथा रविशंनी कदाचन । साङ्गो मझिम्क्रुओं से g द्वितीयः प्रकृतीः मृतः "~~-इतेि हैं अयमर्थः । शंभुर्गेशरायोजिम शुक्लप्रतिपदि शैट्यूिबविल्द्वानी येते. मूर्ति प्रदि तु तूर्णमासँग्-देशवग्नयर्सी, अमावस्याध ऐडपितृ.क्ष दैकें (पैतृप्तमी । तत्रैवं सति, शुक्रमतिर्दि शन्सों मासः संक्राहि-हितैर्बिभासः-इयर्थाद्भ्यते इति । । स्मन्भक्ष्यभक्षाभगण। -स्मार्कचनैपथु । यहम् । थlथेि, ]ताधिक्यन्यद्भः,इयर्भिदंशे तदुदाहरण अत्यदोषः । यद्वा. –“ भासे त्रिंशतके अत्'-इत्युदाहृतं, ! देंत-म।लेयरुपयुज्यते । स्फुटभन संहृत् तु । अलससिस्/,--अष्टपलशत्युतशसद्भाधिके कर्माणां सहसे गते सतेि समनन्तर्भवं योऽयमीश्वर-दैवत्स स्तस्मिन् श्रवणमात्रेऽर्जिइ । ततः पूर्वभाषी ये भ(त्रसंच स्तस्मिन् प्रणयोऽर्घः । ॐथः गुवयोर्मध्थतनौ चैौ स्र-तृ संबद्धरौ तदायाथर्वंशतिसप्त ईश्वरसंवत्सरे च चय पैदाआः ? तश्च पतं, ध्थेलनमा गणतायां यः श्रावणमासवंशमो भवति ? अनेन भ्यालेन षष्टिमन्न-सक्षेत्र पञ्चसु वत्सरंध्र वधं लभते । तदुक्तं महाभारते यश्चक्रे पञ्चरों व ? दें शसमधिमासकं । तंक । कळदिरेफेण प्रहृणमत्रिंचारतः *--इति । नङ. अधिकप्तस्य क्वचित्रितभयं वचिराई, न्यूनाधिक ॐसंख्ययाधाषेि दर्शनम् । तथा हैिं,--- यदुक्तंश्वर-संवदर्भरोहर्- भाविनि (-संवत्सरे “भर्भाञ्जिकः तत उस१माचिनि कारणसंवत्व-व्यवहिते पार्थिध-लँडसंरे भाद्रपदैisधिकु । {थाच, तस्मैकोनत्रिंशत्वं सम्पद्यते । तथ, स्वरसंवत्सरे वंशखस X