पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ A ऽअसायणप्राधकः अनुष्ठपस्थ सनां पीतये । सायणशब्दस्य ’शनाभवं शुद्धमवगम्यते तदैछ । ग्रंथ , ॐ श्रीमद्वासयदुधाधिौस्तुभेन इंजसा । ॐथते माधबाण सर्वदर्शनसंक्रुः । कालावधूषुक्रमणिकासु “ सोऽई मध्य बिंदुतीर्थपघं"- इते स्वयमभिधानात् ‘‘ विवेक्तर्षे ” इत्युपाधिमधचाटुंस्था सदित्यगत्पते । विषेकतयंति पदवीमभिध"---इति कलि• माधवीय श्वास्थधतम् । सोऽयं भारतसंभिधस्य कस्यपि यतीन्द्रस्य शि७ इयैतदेतत्कृतग्रन्थेषु ठूलो रेखदर्शनधर्

  • धत्ते । परं सर्वदर्शनसंग्रहे शाहूंशतितमः सर्वज्ञर्विष्णुर्गर्षे

नलस्ट्सनेन । अनेन किङ अधx|चाय्येण जैमिनीयथयमलाश्रोिऽपि , घुशरोपि व्यहस्रा;ि । तथा च यमयम्। । दम,-->

  • निमय माधव?चाट्य विद्मश्ददायिनीम् ।

जैमिनीयन्यायमालां व्याचष्टे बलङद्ये ॥ श्रुतिस्मृतिसहचारपादूको मब डूः । स्यात्तं ध्यायश्च सवये द्विजार्ज फीतमुद्यतः ॥! उत्तरकः स्वयमेव व्याख्याद् यथा,–संर्घषाश्रुमशहूय सुराणापाशभृथिवळचनदिना स्मार्दू धर्भः पूर्वं ध्य रुद्यतःइड्लीं इिंजन विशेषानुप्रदथ तथईयथातथ्य अरा” इॉल की दभयन्तु वै भविञ्च च।यंत्रण, "तु तद् G|थणाचार्यप्रणीतमेव । तथा च सायमचर्यंतृप्त तन्त्रशुधान् अनधिग्रन्थं सायुण/चर्षं प्रातं भासमुःिः अर्घतो सकल वेदवे च दृष्टार्थशरवः। त्वप्रणीतेन तदlध्यप्रदीपेनं नीग्रा ४ अतएव वेदभाष्ये जैमिनीयन्यायमशलेन।द्धग्रवेलायाँ