पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ममप } ४ ३ ॥

  • बन्दूरूघन-सौक्ष्णो मांसलं तु प्रभेदतः ।

वाइरावनीराः स्युखपः खंवत्सरा अमी --इति । अत्रे, वान्द्रः संवत्झरः चैश्च-शुक्ल-अतिपदादैिः िमल्न-शीतहै. सैRड मैपाँटसनान्तः, सः यष्टयुत्तरशतत्रयमरात्रात्मकः । ते च अचः संवत्सरः ऋजुचिकीत्र्यै' व्य्वतिष्ठन्ते बुद्धि खेल्पन्ते । तथा / व & भविष्यत्त-शो संघरछक्ष्यं तिल भन्न ' पर्दछ। असले फिगुफश-शीलिते प्रतिपतिष्टिः । , तस्यां कुम्न नामें निधर्ममास्थितः ।। ळ्ळlदहवें तिलयं कुचन्दन-पङ्क-जम् । ततः प्रभृत्यशुचिर्भ मिळफलंकृतं मुखम् : धाय्” संसरं ग्रामचूिनेर नभस्तल्मू'---श्वयि ? तत्र, संवत्सरश्चन्द्रोऽवसाधुः । शुक्लक्षश्रतपाकुिक्षेर्नहिँ हुत्वt । ल हैं, कुछ-कृष्ण-पक्षी माहिएडु दिक्षु सैरसवन जीवनेन मधुः । यङ्--* न्छ वाँ qछ वे '--छूत्र रीधरस्यानन्त-व्रताद्यङ्गी स्पर्धेते, ते: बद्र ५ स्वरसः। शुभं चर्दश्या’--केदादिलिङ्गात्! न च, चैत्रभुलैयङ५ साझादांदवं शङ्कनीचम्तमयं संवीक्ष्य मृष्टयपे=

  • त्वा ! अतएव ब्रह्मपुराणेऽभिहितम्, -

चैत्रे मासि जगहुँ सकें प्रथमेऽहनि ! शुक्लपक्षे सरी तसद के चुंछे सति । । प्रवर्द्धयामास तदा काळ शणमपि । अहञ्जानशून्भासन् + यसरन् चतराधेष---ते । । । 5A { की राट् थथ,-~इति डि ९ गुरखाने बeः ः + नैश्छलतिपद नतु हुEफ्नो चक्षुई,--:नैि हर रोu दुः रुड Sः। । ॐ रामतनु ४, इति jiv ५॥ छ; 1 * अनृतार्थेन; Irii :- दनि गुqनके प्रायः ।