पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

K १० } कलक्षrध्ये - । 3 । खाश्विमिष्यैर्भ गणयोशभकंसनार्ते ? अज्ञार्थं तु परोपरुन गएनव-दत्तस्य । सुग्ढ़स्यापिनी पृष्थु तद्वाग-पत्र्यं ॥ परेद्युरेव मध्याह्न या विथ सोतरा । अन्यया पूर्व-विः मातृ-युग-प्रशस्तिः । पॅवेंडेंट्स सह्यातौ पूर्वां सर्प-द्विषा तिथिः | नांचे, सर्पस्य पक्षस्य चूगोयन्तं प्रशस्यते थे। अथ्र्याः शुहू-जयूयस्तु नागैवेदं तिषध्यते । सम्भ बचमा श्रेय भ्राता स्नेत्र ५९F R नाशवं स्कन्दी मा निर्बिन ब्रतान्तरे ? दत्तस्य अलाभे तु नागषिर्देवॐ ह्यतश् | विना वाटश्-नाडीभिर्नाग-ये न दोषकृद् ३ xगनेपिं–इतेि स तद्दे पटुः । १ गरे अने,-दत्यलयः। मूत्रमार्गेति प्रश्र्वविद्ध-वस्त्रम् ' इति में चरते मुने9न्नरापयन्यै । ये = यसि, भुङ्कजंसनं नजान्तरं । अभ्यतीर्भत तन्मतें त्रिभुइओट्र एथेरामेयं तिल मेिस्सtशेन रात्रैव श्रेष्ठः अङ्गांधिलकमितेि हैं दिने वित्रियतरं अवृत्रिमयं न तस्माः खादे अभिश्लेखनीय रुप भूयः –६ टक। सगे गमनस्तत्तेर्यः उडु ६ क्षि रिकर्नानl५५१ . । अयं च रिक्षे रशगर्भीमसेप पुत्रान्यगनेिषयः । ३ गणेशनले विंचयमlह फैश्चरे॥हि । विहो विश्लै गणैश्चमूत्र न्यथ अश्येषु भृढं बद्धेषु । धन(पेि चवत् $ : ५५ प्रष्टव्याः अन्न इव रत्तीबा ! नानlदशश नम्यायव्यद्भिरेवदंश-पौs| तिष्ठते द्विविधा वधू । ४ भागते विशेषमाहू ध्वंसृते:त । सः आगतं विस्र सभ्रात्रादौ १ गॉचेति अन्नेषु जडें प्रीमिंग = सू, द पक्षाः । सय पै६०षसुखः ॥ ५. नॉट/मते विलेपनट में इति । अत्रै इति शेषः । इजनैतेि बहुरीहिः, कृतग-छतेश्रयैः । न विद्रुते । यत द्यादिः । १ फ्रंटिं सईद नेकुः-यर्थःचे ः लिङ्गसौं य भू चैते हेमादेः। ३५यते पुत्र तद्रूर्म परेः ग्रहान्तरं : एतट । सन् ४ण पूल हा त अँड: । ३ -५२ चित्र एंव वT५वं भी निंदमेिटासः,--इतीि भागः । अगच घण्टेंहू-पादः निजनिभौ जीवभेदादि-मति-निपयः--शे भैमाधिः । तदभि पुलैदेत मंड्याद्-िआी इष्टयमिति हैं: ।।