पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

K १९६१ ) ह्याथवे ११ शुक्ते शशिनैि ते यद्धि में स्न्भद्दनं । अयुक्तयेस्तराधेश्याझ्झा (हानेिते --इतिः यूकल-भोजन दोषेधे विीक्षमझ बूटेबसिष्ठः--~

  • श्रद्द भयेदिन्दोः शथमदर्थयामः ।

ॐीतवर्तनात्पूर्वं पश्चिमे प्रथमादधः ॥ रत्वावर्तेनादूर्वं अर्वागेव निशीथतः। चतुर्थे भहरे वेत्स्थाचतुर्धप्रद्दधः --"इति । रागैौ प्रथमयामादूर्वं चन्द्र-प्रहणनेत्र् , आदीनान्सप्तात्पूर्वं भुञ्जत; रत्रि-पश्चिमघने तु त्रि-अर्थमादर्वाग्भुत ? अह्न स्तुतोऽपहरे द्रविग्रहस्य पूर्वदिनस्यार्दूरश्चाप्रभुञ्जीत । यद्वा aोगहरे रनैि-ग्रहणोद्भवैश्वदुष्टग्रहादथ भूतेत्यर्थः । नेिथे मध्यर/मः। शशि-ग्रहणे याभ-त्रयेण व्यवधानमपेक्षित, सुरै- अहणे थांबतुझ्दैन’ तEघर्थः । तथा च वृद्धगेततः, भ्रष्टयेद्दे नीरार्ध यात्री-फूटथ । इन्द्रग्रहे च यथागांस्त्रीन्ख्वृद्धतृवंश ~~इतेि। भलवृद्धासुर-भणे सय ,-- सायाने ग्रहणं वैरस्यादुपशङ्गं न भोजन में अपरा न मध्यमे मध्थाने न तु साङ्ग्यै । सुचीत अळूचे चेत्स्यानं पू भुलिंग(चरेत् ’- इति । समर्थस्य तु भोजने भश्चितयुतं कात्यायनेन,->

    • चन्द्रसूनं भुषा आजापर्यंत शुद्धथातें !

तस्मिन्नेव दिने भुक्त्वा त्रिरात्रेणैः शुद्धअति --। इतेि बिऊहे चम-त्रयस्यापवादभावं शूद्रवसिष्ठः,-- अतीट्ये विधोः पूर्वं महभंजनमाचरे’- ने ही अस्ताङसमये विशेषम्/ह ,---