पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकीर्णकप्रकरणम् । { २९ १ ) अत्र भूमिबङ्गवाद-षषेि देयने ! तपृक्तं हुrशरः--

  • भूमिंसः सुवर्ण व वन्द्ये वः यवीप्सितः ।

सर्व अक्षरे देथलोभनः श्रेय इच्छत "---इति । प्रतिग्रहरू-भेनेन’ अन्तारभ्यं दर्दूोक्त ,-- सप्तमश्रणं दतै झिमुद्रं सदrrश्रुवे । श्रों ये चूतसाहसं पात्रं वनिन्यमश्रुप"--इति । अह्नि सुरर्घग्रहणं रात्रैौ चन्द्रग्रहमिति है प्रसिद्धिः खायेज सीना, तादृशे प्रgणं यद्वक्तव्यं सदृशम् । यज्ञ का विष्णुसूत्र साश्रमाणं खातिशास्त्रमात्र-प्रसिद्धे अहणं, तथ् हालादिकं न भूलें घदू । तद्भक्तं विषपे ;

  • सू-प्र थ । नौ दिवा चन्द्रहरतथा।

तत्र स्नानं न कुबत तशद नछ न क्वचित् –इति ? प्ररससमये जाबलिरह,

  • इंफ्रान्ते पुण्पकालस्तु महशोभग्रतः ।

वन्द्रभ्र्योपरागे च आमर्शनगंच ~वति । प्रस्तस्याप्त इनपर्यंन्तं दर्शनगोचतात. पुण्यफलो भवति । 'अहणं धनयवयमाह महु- “चन्द्र-छू रथं-प्रहे नाथदात्तां विमुक्तयः । अभुक्तयोरस्तमयॐ स्नात्वा परेऽहनि "~~इति ? अहे शहरों में स्पर्शमय सोनपर्यंत ग्रहणकाल ? तस्मिन्नाले न भुञ्जीत, किं तु राहुणा चन्द्रसूर्ययोर्मुक्तय सुतोः परूषा धृीत । यदा तु ग्रस्तमयस्तक्षः परेद्युर्विज्ञानी की इ। भुञ्जीत । न केवलं ग्रह्णकाले भोजनभावः, किं तु श्रद्धा गपि ६ तद्द् व्यासः, नाट्यग्रहैं।पूर्वमहं रसायं शश-प्रहन् । अहं’ च तथनायऽतीव्राष्ट्रिभुक्तयः ।