पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ १८४ } लमध्ये ‘‘एतन्मे ते मनः क्षीरः काळाः कतिपूर्वः । चैतेषु विद्यते पिनोः सवनय-संज्ञिताः । अश्रद्धयाऽपि यद्दत्तं छुपात्रेभ्योऽपि नवैः । अफाटेऽसेि हिं तत्र सर्वं सस्थभक्षयतां व्रजेत्"-। हैंत इति संक्रान्तिनिर्णयः अथ अह्णं निर्मीयते । राऊ बुद्धगणैः

  • धूमॅग-प्रति-सी बहुः सम्पूगै-‘डलम् ।

ग्रसते चन्द्रगश्च द्रौgEतरं --इति । । भत्र पर्वणोऽन्तभागः स्पर्श-आढः प्रतिपद अभद्र भागों मोक्ष काल बहुते बह्मसिद्धान्ते; यत्र क्वळ १धेणोऽन्ते तावत् प्रतिपादिभिः । तुर्यादुश्ह्णजेंझ स पुण्यं धिश्राद्भवेत्’-‘इति । अंहुनेह राहुग्रहण-ः । तत्र कर्तध्यमह सँझ्वछं,--- ॐ गङ्गातोये ये तु सम्ग्राते द्वन्द्वः कनेकी बैर्दश। गर्च कीर्टिमनेन सम्यग्ज्ञेन यत्फलम् ।। गङ्गlने त्फलं स्याद्राहु-प्रस्थं निश्चक्रे । दियाके पुनस्तत्र दशसह्यमुदाहृतम् ~~इति । अस्य श्लोकयस्य अथर्द्धमपेक्षितपद्ध्यरेण योजनी घ। तद्यथा । इंन्फ्रें;णे सस्पते सति गङ्गातोयेऽवगाहे॥ ‘कोटिगोदानप्तमं भवति, खेर्नुहणे ततो दुइगुणं फछम् / अयमेवार्थं अएरिसनेमाऊँत्रयेण पीतः । ध्यासोऽपि के विन्यतेऽनिटे,—इति कि पुद; Eठः । ‘नWत्तरे–इति वि० ५दॐ पृष्टः ।