पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३२ ) कम-- N जातRपर्भ , ' थयलादौ सदा देयं ५वर्षे नित्यं गृहे ब यहूँ । षडशीसिसूखे चैव गर्छ वै चन्द्रेषुछपेंग इति । उक्तस्थ स्त्रनादिकर्तव्यस्त्र क्रान्तिविशेषधूमजंक्षय का दन यशेषमह शंततः कुर्वच सदाऽयनं मध्ये विष्णुथ विंधुIहैं । पढ शीथमन्भारो ननादविंधमादृतः इति । गलवोऽ ;

  • मध्ये विधुति ज्ञानं वैष्णुर्दे दक्षिणाधने घाद।

डशीतिमुखेऽतीतें तयेंगने व भूरिश्नेल–इति। अयनादिषु यत्र यातुः कलिः पूर्वं निगींतस्तत्र जायन्ते कीलं त्रेधा विभज्य मध्ये विद्युतद्यवमन्तव्यम् । तस्मिन्नर्के ध्यादभागे द्विति।लां नाडीनां पूर्वोदाहृत-श्रुण्प्रतम द्रष्टव्यम् ! सकान्तिङ फूलमा भरद्वाजः ॐ एभ्यां तु य|दं यद्दे वयुव-दैत्रे ! दृश्यते खगस्यासस्याहो नैव दृश्यते –इति । बृद्धबंसिष्ठः,

  • अपने कॅटिचूर्ये सद्धे धषुवे फलम् ।

फुडऽपि सहत्रं च फलं विष्णुपदेषु च iते । यैषाद्रिीनान्तयो यस्मिन्दिने भवन्हि नगर्तिनपूर्वेभ्यो घुझ६ शदिनेभ्यः प्राचीने दिने सेथुनं वृषायनमित्येवं तत्तनाशङ्कितगङ्गं भवति । तस्मिन्नयने फ़नटेषु पुण्त्रकर्माद् जवलिः

  • संतिषु यथाकाल्येऽप्यथने तथा ।

अयंने शितेः पूर्वो मकरे चैितेः परः ”इतेि । सकरव्यतिरेकादशसंम्लिसंबन्धिखु अयनेषु तप्तः संक्रनन्तिवव पुण्योंऽवगन्ना । संकलनैतन्ति-संघन्धिनि