पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२७४ ) ११

    • बायने त्रित्रिः पूबों मरे विंशतिः परः ।

वर्तमाने झनैषं नाट्यस्तूभृतो दृश -इत ? न चात्र त्रिशङ्कटिका-यावदिंना मिथ्ययचनेन विरोधः अङ्कनीय सामान्प्रयस्याभ्यनुज्ञ-प्रस्वः । विशेषध्वमक्ते झटिका संके एव प्रशुद्ध,

  • १ यः सन्निहित ड़ियस्तस्ता’ ४५०तमाः हृतः”

इतेि दैवलोक्तकात् । वेदना निमित्तेन सन्निहि-घटिः धनुgनाम्नमयं त्रिंशद्धतिः पश्मवधित्वेन’जुजुषन्ते । च औतिषु सतोऽपि दीर्घमवधमाह सुंदसे,~~ ॐ पडरौष्ठप्रताय षड्लक्स्थं नाडिकाः –इधि है पेप्टपद्यां भृशतक्रतो र , ४७थायां विष्टुपयाची प्र ¥ पश्चाषं षडश "--इझि संक्रान्तौन पूछंती पुण्या निती। तभीश्च संक्रान्र कदाचिदद्रिं भवन्ति कदाचिद्वै भवान्त । तत्रेदानुप्रानक्षेत्र धृद्धांश्च. अह्नि संक्रमणं पुण्यमहः कृतं प्रकीर्तितम् । नं। रंक्रमणे भानिर्दनी काम-क्षनियोः । अर्द्धरात्रधर्तास्मि मध्याह्नोपरि क्रिया । जर्यं संक्रमणं खोर्मध्यास्महरद्वयम्। पू चेर्धरात्रे तु यद् संभ्रमते रविः । प्रभुर्देनह्यं पुण्यं भुव मधे-कर्कट्टी "---(त ? अलिं यदा संक्रान्तिर्भति, तदा चेन्नाहः पुण्पई, संभण पूर्वोचरदिनोर्बयाः एB निधता यवनंती ननदायिकं प्रतिषिध्यते । एवं सत्युद्यामन्तरभामिनि । यने पूर्वभागे प्राशयं आधिोत्तरभागेऽत्रुघ्नं भवति । अस् प्राचीनक्षण-भाधिन्युतरायणे चोतरभागप्रार्थं परिमृज्य 9 ॐ ञ्णिमिरे, इहि कं ह 'फे भ| : ।