पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

& १६८} काढून(वुमें अत्रास्समययो निशश्यगधीते योष-इयं प्रयोजनम् । अश्रु अश्वयोगो मुख्य ५, निशीथयोऽनुकसः । योग-द्वये युद्धे सस्यानमतिप्रज्ञस्त। ग्रा तु पूर्वेद्युः क्षेत्रले निशीथथोदः परेद्युः केवलेऽतमययोः, सदा सुव्यवस्पथानुसारेव परेणैवोष व।स। तथ7 प्रति, भ्रातः सङ्गधनक्ष-द्वेऽपि लक्ष्य निशीथे शक्षिण युज्यते, इहि ज्योतिश्शास्त्रलिङ्गस् शशि योगस्य विवक्षितत्वात् नम्रसमाभभिधीध:--इर्घवन्ह- भूग़ , दैनद्वयेऽस्तमधभोगाभावे निशोथयौगंभ हुँचेंडुच याप्तः । तैएव सुसङ्कः -- संपादैरप्रदद्याइ तू भनेत्रं प्राप्यते तिथं । तन्नक्षत्र-व्रतं कुवते पाणं भवेत्’-इति । तत्र तिष्ठष्विवैभनक्तमंश्याह्न-व्यसन्निभ्यां नि र्णयः । किन्तीपचासनत्र एव तनुभयैः कर्तृतंत्रता तदुक्तं कूपुरा

  • तत्र चोष्यसेद्वसुं क्षतिशीथश्च अवेत् ।

उपवसे यह स्तद् िनरैकभक्तयः .--हेत : यनु विऑलरे,

  • स तिथिस्तच्च नक्षॐ यस्यामभ्युदितो रविः { ।

वथा कर्माणि कुर्वीत इसचूली न कारणम्"--इति । संदुभव।स-यतिiित्रता-विषयम् । सृष्टि बौधायनवचनम् हा तिथेस्तच्च नक्षत्रे यस्थमभ्युदितो रविः । वर्छफलः पक्षस्य हैंने वरसमर्थ प्रति”-इति ? तन्पितृ-आर्यविकचम्! यद्दपि मार्कण्डेयेनोक्तg,-- वत्रक्षमहेशयसलस्तमितो रविः। यस्मिन्नर्देति सविता तक्षशठं भवेद्दिन '--इति ४ तस्यायुप्रयैः । वैिविधे नक्षत्र-संबन्धी कलयबिंबोधः, अहोरात्रो

" दिन । तत्रेदितं कर्मापि द्विविधभ, बहोराङ्ध्यन्दनं -शाध्यश्च ।

उपवासैकमछदिकमद्भाध्यम् । यद्यपि, विकुिड्फल निष्ठपार्थं