पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयदिनहरण। ( २६५ ) A AN कालः । देतदपरश्च अह । “ यदीष्टद्य धर्वेि पशुना याहू समेण यजेत, सोऽमावास्यायांॐ प्रमाणे व शृजेत"--इति .। अनधि गृधेमव प्रतिषधि कालिङ्गिप्रिाप्तौ भद्रयावृत्तये पुन्ः कालं विंधीते । तस्माद्वितीलां चैव रुः,--इति स्थितम् । यं , प्रश्रुनेत्रंथक्नालालान्तरं वचि स्पर्धेते, षोडशेऽaभ्यभटैर्विध्याः पञ्चदशेऽहनि । चतुर्थं जघल्येछि प्राप्त सप्तशेऽहनि –इति । अयसः ! पूर्वं प्रतेऽहिनसभ्य जयनाथममि प्रतिीद्दिने शोडशं भवति । तत्रेष्टिर्भातमा । ततः पूर्वोस्मि भृशे दिने मध्यम ! सः पूर्वस्मिन् चतुर्दशेऽश्वनि अन्या । तट्टी काछ-त्रयं विहित ! उत्तमला घोडशदिनादृर्श्ववर्तिनि सप्तदशं दिने प्रसिद्धिा ३ यहरू । तयोसम-मध्यम-पक्षी शाखायें । तिथीन द्विक्षयाभावे सत्युत्तमः पक्षः प्राप्नोति । एकस्मिन् दिने iणं सks मध्य वै मनोति । जघन्यपक्षस्तु स शास्ीथ४ । दिन-द्वय क्षणाभावाते अतो जखम्घशब्दो निषेधविधक्षयप्रचुक्कर, न तु पक्षान्त्रविदछ+। नकुं. शिथुिवृद्धविंडैः संक्षयशी तिथिः कदाचिद्भवति, ,

    • पाषा झदलहतेि ’इति प्रतिषेध आये थेषः 1 अ५-

लिटि-भद्र फडशदिने अभवाया बशयष्टिका सदशदिने wwपवर्द्धते, तर्न भनिषचतुर्थाश्रयेटिं-आलम-भ्रान्त्यनुषानं संक्तं वचनेन निंबाळूने ! तच न्याय्यं, पूयॉर्क-सन्ध्युपेत-देने ‘य इटैः कर्मत्वेन पिणींचाद्र। यदा तु, भय युद्धम् अङआदिने अग विश्व सम्पूर्णा सप्तदशे दिने प्रतिपत् सम्पूर्णा तदा ल प्रतिषेध्यते : १ यशEEअश्वम्,--इत. लिंक ७.ले EIठः। * त त्रीपादविक्षया,- इति २ि पुरुते नरः । + $(स्यऽनुष्टनिग्रहप्तान् . उगनेन शिववैते, इति १ि० पृदालीि पा5ः ।।