पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३७८ } लभावे • ८ हीनंशान्नैषधस्वरथं यश् चङो विभुः । अर्धशत्रुज़ेदग्रौ नगे च द: -पिः '-इदं ३ । तमेनं यज्ञशालं यज्ञपात्रंश्चाह, --

  • एओइयाः थः पादः पश्चादेः अथमात्रपः ।

कारः पावण-रागे स्पथाचे तू ये विद्यते’-इतेि । वृद्ध२Iतातप,

  • पट्टीणो यश्चतुर्शन आश्चर्याः प्रतेिपदह्यः ।

चागफालः स विज्ञेय४ भातरुक्तो मनपर्भः’--न ॥ यत्र, ॐ प्रातर् ”-दूते विशेषणान् सूर्योदयस्योषर ग्रुहूर्त ज्ञेयं शुभ-काळ इत्युक्तं भवtखे । प्रतिपदश्चतुर्थाशं निषेधति थॉर्न ,

  • ने यूट्ठ्यं चतुर्थाशी यौः मानपदः क्वचित्।

रक्षते द्धिय्म्परौ श्रुतिरेषा सनातनी "--वस्तिं । सदेवं पर्दण्घ्रन्वधानादिकं प्रतिदि चेधिरिति सन्धिपार्श्वयोः शाऽभेरिसमा व्यवस्थिते यदा पर्व-अतिपदाक्षुषमारभ्य पूर्ण तिथी भवतः, तद ने सन्देह एव । या तु खण्ड-, तदा तु निर्णयोऽभिधीध्वे । तत्र शोभियः;

  • अपने यद सन्धि ए^-तिपदंर्भबत १

तद्झर्लंग इष्येत पत्रं परेऽहनि । पर्व-प्रतिष ऽणवर्णीनाथादि । तस्मिन्नहनि यद्यत्रयं पूर्वेद्युस्तदुपक्रमः ? आवर्जुनंपः सनेयदे लभिएकसः । पछुरिधिरथेष घर्ष-प्रय वनेकशः ”--"ति । अवर्तन अह्नो मश्भागः । अक्षिषि, पूर्वार्धे दाथ अङ्ग्रहे यदि पर्व असाध्यते ।

  • उपोष्य तत्र घूर्वेद्युस्तदइयों ३गते ।