पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ १५ १ ) कलधवे ४थेटिक्छ नेथने । ४४८- न चेद्धेः प्रतिपादि कर्तकतया पूर्व-प्रकरण त्रे कुक्षऽषं भाति हृित६--इति शङ्नयम् । पर्वचक्षुर्थाशस्यापि प्रतिपद इवेंट्-िक्रल म। पर्यगतेगडचिरपेक्षधश्च । अतः, पर्च-नर्णधनहरः स्थ निर्णयस्यावसरः,---इतीदानीं लिींतें । अत्रेदविन्यते । पर्व-प्रतिपदैः सन्धिरष्टकालः, किं वा, सन्धेर्भे चै ? इति { तदर्थं प्रथमे सन्धि-वरू” निरूपणीय । तसिङ्गमश्च पूर्व ओम । अतः, पूर्व में निरूयते ? षषं च द्विविधंपर मास्यवस्था छते ! ननु, अतिपमण धर्दग्रस्तानतिथीनां अल-कृष्णपक्षये स्ति नस-श्वः, पञ्चम्यास्तु रिंभणंऽये नम-भेदः --इ चेत् । तयोर्विशेषविशवज्ञापश्येति ब्रूयः प्रथमद्वितीयादीन चन्द्रकानां मध्ये त्सरुयश कला वर्हते, तत्सङ्करका सुट्टप तिथिः स्रवंह्रियते भृष्णपक्षेऽपिं क्षीप्रमाणास्तव यक्षः मात्र बलर्थि-व्यय8} १ ले न्यायेनान्यतिथेशम पक्ष-छ प“दत्येष ज्वह!ः । त’, छात्र पञ्चदश्यां चन्द्रमण्डलै १ अटभिः सर्वात्मना पूर्धने । क्षेत्रं मण्ढ-रिद्भिः पूर्णिमेत्य नम्न ज्ञष्यते । तदुक्तं ज७पुनरुधनुराणयोः

  • ®सटी म्यतिक्रान्ते दिव यू परस्परम् ।

धन्ध्रादुिषौ परते ल पूर्णत्वात्मा स्मृता--ऽते ! पर फ़्रें। भगः परालः, सूर्यास्तमयकालः-इत्थ५१ : तः यचा5दयः पूष-मण्ड@ई समतलेत, ततरंदा चक्र सम्पूर्ण-मण्डल" सङ्देर्तात दृष्टान्त-दुष्टन्तिक-भावं विवक्षित उभयादिवन्द्योरुपन्यासः । ग्रष, छल--वित्रक्ष पूर्णिमाशब्दः प्रयुज्यते थे, सातपूर्णात्ययिंयस्रया पूर्णगालीझच् मथुख्यते । तद्युक्तं भजिष्यत, -