पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयदिमक*m i ( २३ ११ £ ऐणे धृ* । ‘ बदलतीसंड्र स्याद्यदनी यात्

  • स्य परानभिमन्येत योऽश्नानि तद्भव शितं नैशनज्ञितं न

क् में भयदि नास्.रुः अनभिमन्थते --इते । तस्म !ङलक- चैनपथश्रम-निर्वाहः तत्र पूर्वं-तिथिक्षधारभू । प्रकृतेः वशंड्रिक्षयोर्दैवतैशादुदक्पारणमन्तरेणापि न कश्चिद्दोषः । य' ॐ रमयन,

    • एकादशीमुपोष्यैव आदर्श सयुपश्यै ।

न तर्भ' विधि-लोपः स्यादुभयोर्दथतं वः --इसि ? "पासअश्वशक्तौ येवलद्वदिक्षुषकारेभयः फलं सिद्धयते । न त एवंपेशी f झुक्त्वा द्वादश संक्षुपोषयेत् । बपवKभं पुण्यं सर्वं प्रश्नेयसंशयम् "--इतेि हैं। दिन्छु करौवाखो गण्डैरेन सिँहः,

  • ह्रदंषक्षुपत्रसेन द्वािरा धं भूप, खर्रशः । ।

चलङ्गत्वमतुलं सम्प्रालेयञ्छां श्रियम् - इति । इति दर्शभिर्णयः । ११ अ अशी लिहूँथते । - -

-- व छूट छा-शूक्ष-भेदेन व्यतृष्ठते ? तत्र हि-त्रयोदशे २४ ग्रा । तदुक्तं ब्रह्मैव, अयोदशी-प्रकwध्य क्षा-सहिता सुनें है भूस-न कर्तब्य दः पूण कदाचन । वङ्क बजौथरया मुनिश्रेष्ठ, सर्बिन्द्रहभुरभक्षु ४ ---इसे ? == • • • • • • • • • = 4 = एकभकाख्दछ,-दतेि मुः स्त्र {!}: } २ न ५ नड्रमर्द्ध , १५