पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिरक्षणम् । { १ ॐ१ ) अलं बितिरूढं पार्वणं सम्भाव्यते ऋषिदि । तत्र च पार्वे योचिवां तिर्यं निर्णी प्रधंसती विवीध निषेधरूपाश् झन्वय यतिरेकाभ्यामनुष्ठानली हिरूप्यते । तत्र, शातातपक्त थिरें- ३दाहृतः~* राक्रे पितृणान्तू 1-ऽति । तधा वाद- सरष्यपि । मङ ,

  • तथ४ श्राद्धस्य पूर्वाह्नपराह्न वझेब्रा *--इतं ।

वृहलुओरीत-वचने “बेद्दिग्रस्तावे ,- अशिक्षा यञ्च "--ऽति । “* अपरा पिज़्ष्ट्र ---'त्ते 'च है. तिश्च --** धूपशक्लः पितृण/ *--ऽति । ,

  • प्यौहै ऋषिकं कृत्यमथ पितृ-क्रिया ।

ग्रहणे निश् िच कुरर्थान राज्ञे पैतृकं छु। –इतेि । स्थरेऽपि, ---* अक्षराते हुयैतृक -इत। ननु साय दक्षेप कर्मकालत्वं त्रिस् गणैते, ५ दिनान्ते ५श्च नाडअस्तु पुण्य? मी अनीभिः ? ये च तथ। पित्र्ये दैवे चैव च समीहि ४-"? ३३ ईमू, चमेन मातिषेद्धत्वात् , संगथाङ्कस्बहूर्तः स्च्छाहं तं न कारयेत् ? २फ़सी नाम सा ये गर्हितः सर्वकर्मसु -इति । राहैिं, पश्च-नाडी-वञ्चनं नेि सिँधै रुद्भिठेि चेत् , कैyि भित्तेनापराह्नसऋभवे गृणबलम्भनुज्ञ-परमात् ६ अतएव ४३, खलतिक्रमे कुर्याद्रात्रेः पूर्वं यथाविधि *--इति ३ त्रयोंषि ; ‘‘ विधिज्ञः श्रद्युपदेः सन्न पत्रत्रियकः राहुँदैन्थ४ कुर्वाणः श्रेयः आनेत्यJतथ. ”–विं न्छ, त्रगर्तेऽखि कथञ्चित् प्रत्यूहश्तदा श्राद्ध के ठों , विं ६ रत्रावपि कर्तुं शक्यते ?त्र, लो र्घहि तावत् प्रातर् । ११ सं A;